SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 189 राजपुत्रवाटकः .. :: m. the locality of the Rajapātas. 48.II. cf. Guj. राजपूतवाडो. Vide वाटक. राजस्थापनाचार्य । m. an epithet of minister Tejahpāla, who managed to install Visaladeva, the young son of Rāņaka Viradhavala, on the throne of Gujarata; lit.: 'proficient in enthroning kings'. 67.16. Vide PK. where it is used as an epithet of king Ama of Gopagiri. राजादन नि तरु m. same as राइणि. Int. 29.14%; राजादनो दुग्धेन वर्षति | Int. 31.31; राजादनितरोरधः स्थितम् । तावता सूरानबलेन सहसहितसुरत्राणोपरि कुङ्कुमकेसरकर्पूरमिनं दुग्धं राजादनितो ववर्ष | Int.31.32-33. cf. Guj. रायण, रायणी; Hindi राजन; Mar. रायन. राशीशालक m. a self-appointed officer in an unjustly administered state; lit.: 'the wife's brother of a queen'. कश्चित्परोपकारी न्यायी पुमान् अन्यायनगरे गतः । तत्र राजाप्रभृति सर्वेऽप्यन्यायिनो वसन्ति ।......खेटके पतितः। स आत्मानं विक्रतुं कामोऽपि न छुटति । तेन पुरुषेण चिन्तितम्-कथं अथापि प्रतीकारं करोमि ? | श्मशानभूम्यां गतः । तत्र मृतकानां दाघं दातुं न ददते । मृतकमहत्त्वानुमानेन द्रव्यं याचते। लोकैः पृष्टम्-कस्त्वम् ? | राज्ञीशालकः। तस्य द्रव्यं ददाति । ततोऽनन्तरं दाघो भवति । तेन कियद्भिर्दिनैर्द्रम्माः सहस्रदशो मेलिताः । राज्ञः(० ज्ञा १) पुरोहितः पृष्टः । तद्भूम्यां समागतः । द्रम्मानां सहस्रं याचते । पञ्चशत्या निर्वाहः । राज्ञोऽग्रे लोकेन रावा कृता । राज्ञा शब्दितः । स मुक्तकेशः कौपीनवासाः प्रत्यक्षपिशाच इव दृष्टः । पृष्टः–कस्त्वम् ? । राज्ञीशालकः। II0.8-15. cf. Guj. राणीनो साळो (in folk-tales). m. afeudatory ruler. 55.1; 74.30. राणक m. 32.26; 39.173; 40.14; 41.25%; 46.7; 50.10, II, I4, 15; 54.12, 20, 25, 29, 323, 55.20, 23, 25, 35, 36; 56.22, 23; 57-3, 4; 65.31, 32, 34; 66.2, 4, 6, 7, 8, 10, II ; 67.I, 3,4, 5, 8, 9, 10, 13, 14, 15, 33; 68.9, 17, 18, 21, 23; 70.I, 2,6%; 73.29% 374.32%; 75.2, 5. राणा m. singular. राणाअम्वडमाता 43.4; pl. ८४ राणा 45:33. Vide राणिमा; also vide PK., and PC. राणक. राणिमा f. feudatory rulership. तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च । 32.23; प्रधानः कृतः राणिमा दत्ता 54.20-21. Vide राण. राणी f. a queen. रामदेवस्य पितृव्यसुता लुखाईराणी अन्तःपुरेऽस्ति । 112.16-17. cf. Pkt., Guj., Mar. राणी; Hindi रानी. राधावेष m. a peculiar type of shooting with an arrow. 20.19, 21, 23; .II9.17, 19. Vide राधावेधिन् ; also PC. राधावेधिन् .. adj. one who is able to perform राधावेध. 69.31. Vide राधावेध; also PK. : राण
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy