SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पात्री पादम् + अव + √धृ पादयोः / पत् पादयोः वि + V लग पादलेप पाद्र पानक पानीयरस 21 adj. fit for, a receptacle of राज्ञो मानपात्री सीता पण्डिता जाता । 22.1. Vide पात्र. m. 161 n. [1] to honour by one's presence at देव ! दर्शयामि । पुरोपाते पादमवधारयत । 5. 10 - II ; देव ! पादमवधार्यताम् । मम रङ्कस्य गृहेऽय कल्पद्रुमागमनम् । 9.17 - 18 ; देव ! मध्ये पादमवधारयत । 13.13-14 ; देव! कदाचिन्ममोपरि प्रसादं विधायास्मत्पुरे पादमवधारणीयम् | 17.17 - 18 ; प्रभो ! पादमवधारयत, यथोपरि गम्यते । 43.9; तेनाभ्युत्थितः पादमवधार्यताम् । 48.13; 49.26; मध्ये पादाववधारयत । 55.9, एकवेलं मध्ये पादमवधारयत । 32; तले कार्यं कृत्वा वेगेन पादमवधारणीयम् । 65.6; किमर्थं पादमवधारिताः । तेनोक्तम् — तव पार्श्वे याचितुम् | 112.12-13. Vide पदम् + अव + V धृ. [2] to go in peace and safety. देवी पादमन्यत्रावधारिता । 52.15; मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । 55.28. Vide PK., and PC. पादौ + अव + V धृ. to fall at the feet of पादयोश्च पतितः । पडवुं. Vide चरणयोः (नि + ) / पत्, चरणयोः also vide PK. पदोः / पत् 112 8. cf Guj. पगे लग्, पादयोः वि + √लग्; to fall at the feet of; lit : ' to embrace the feet of '. राज्ञा पादयोर्विलग्य सूरयः क्षामिताः । 100.30. cf. Guj . पगे लागवुं, पगे वळगवुं. Vide चरणयो: ( नि + ) / पत्; चरणयोः / लग्, पादयोः / पत्; also vide PK. पदोः लग्, पादेषु / लग्. a magical anointment for legs (using which one would fly in the sky or walk on water ). 93.23, 30, 31 ; ततो गुरुणोक्तम्आरनालमिश्रतन्दुलेनैकेनौषधानि पिष्ट्वा पादलेपे खगमनसिद्धिः । 94.3-4 ; पादतललेपबलेन 91.12, चरणलेपे कृते 14; कूटबुद्धया जलेन स्वागतमिषाच्चरणप्रक्षालनं कृतम् । तद्वर्णगन्धरसास्वादतः सप्तोत्तरशतमौषधीनां परिज्ञातम् । ततस्ताः सर्वा अपि संमील्य चरणलेपोऽकारि । 94.31-32- 95.1. Vide PC., PK. the out-skirts of a village or town. पाद्रदेवतां नमस्कुर्वन् 21.21 ; कंडीग्रामपाद्रप्रासादे सुप्तः । 45.27; नगरपाद्रे 112.27. cf Guj. पादर. Vide गोन्द्रक; also vide PK. पद्र. m. beverage, spirituous liquor. 112.16. m. a disease of abdomen. तया पादेनाहत्य करम्बकरोडं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् । तावत्पत्या द्वारमुद्घाटितम् । दीपः कृतः । जनेन पृष्टम् - किमिदम् ? । पापाहं किं जाने । अस्य मातुः पानीयरसो जातः । उदरव्यथाऽस्य रवात्पपात । ...... जलमानीय वदनं क्षालितम् । शकटिकामाधाय उदरसेकः कृतः । नृपरतु श्वासमेव न गृह्णाति । 4.27-30. [The word is also found used in Old Guj. Vide e.g.:
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy