SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 160 पाटी पाडू(रू)थक f. a (vast) tract of land, a county. अथैकदा श्रीदेवाचार्याः शाकम्भरी प्रति विजः। अन्तराले मेडतकपुरपाठयां फलवद्धिकाग्रामे मासकल्पं स्थिताः। 31.9-10. cf. Guj. पाटी 'a tract of land'; पाटीदार 'a person holding a tract of land ', so a caste of agriculturists. Vide पट्टी. m. same as पारु[ रू]थक. 51.3. m. an honorific title of Brāhmanas meaning a learned man'. Int. 31.10, 14, 15, 30. cf. Hindi पाण्डे, पाण्डेय. m. a Muslim sovereign. 83.19; 85.10; 87.24, 28, 30, 31%; 135.1, 2, 5, 10, 15, 20, 22, 24, 27, 29, 31; Int. 31.31; पा० Int. 30.16. cf. Persian, Guj., Mar., Hindi पादशाह. पाण्डे पातसाहि पातालविबर _n. an opening in the ground leading to the nether-world. 5.30, 31; 6.5-6. Vide PK. पात्र n. [1] a person ; a suitable person. कथं त्वं कारणं विना नित्यं तीर्थ करणप्रवणपात्राणि मारयसि । तेनोक्तं-[कथय] किं पात्रं ?। राज्ञोक्तं'भोगीन्द्र ! बहुधा० ।' इति तुष्टो मनुष्यपात्राणि ररक्ष | 10.1-2 ; मासान्ते मुत्कलापयामास । राज्ञा हस्त्यश्वादीन्युपढौकितानि | जयसिंहदेवस्तु पात्राष्टकं ययाचे। नृपेणार्पितम् । राजा मुत्कलाप्य पत्तनोपरि चलितः। पात्राष्टकं यावत्पुरप्रतोल्यामागतं सुखासनादि संहृत्य...तावन्निर्गमे उक्तम्-अग्रे पत्तनं क ? । जनैरुक्तम्-‘पत्तनं दूरे' इति श्रुत्वा षण्णां हृदयसङ्घट्टो जातः । इतो द्वयस्योपर्याच्छादनं दत्तम् । द्वयं जीवितम् । तन्नपेण सह क्रमेण पत्तने प्राप्तम् | माऊ नाम एकस्याः, परस्याः पेथू । अद्यापि माऊहराणि पेथूहराणि च पात्राणि श्रूयन्ते । 25.25-30; रणभन्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । 79.23; प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता कुमारी। पात्रं नापूरि तैः । ततः श्रीबप्पभट्टसूरयो वसतौ ध्याने उपविष्टाः । स शो वासान् दत्त्वा प्रहितः । तेन कन्याशीर्षे वासाः क्षिप्ताः। ततः पात्रेणाभाणि-......इति गाथाद्वयं तस्या मुखात्सर्वैरपि श्रुतम् | 99.1-8; पात्राभावे तद्वेषधारिणं वण्ठं ननाम। 124.23; तथा कलियुगे मोहात् तिरोहितं पात्रपरिज्ञानम् | 132.20, 22; न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ।। एवं गुणोपेतपात्रभक्त्या मुक्तिः । 133.1-3. [2] a deserving supplicant. पात्रदानमल्पं विनोददानं बहुतरम् | 75.29; नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम्॥ 104.25 ; पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिविधिदृष्टः ।। 130.16, ततः प्रभृति पात्रदानादि ।। 17%; सौमित्रे! नूनमस्माभिः पात्रे दत्तं पुरा नहि ॥ Int. 21.31. Vide पात्री; also vide PK.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy