SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 135 V चिगचिम् चिट्टडक चिठडिका चित्रकवल्ली चीचु (causal) [1] to speak out in a quick manner. [2] to glisten. तया गाथा उक्ता चकिदुगं २, हरिपणगं ५, पणगं चक्कीण ७, केसवो ६, चक्की ८ । केसव ७, चक्की ९, केसव ८, दुचक्कि ११, केसी अ १२, चक्की अ १२ ।। इयं गाथा हरिभद्रेण गुण्यमाना श्रुता । अजानस्तत्र प्रविष्टः । प्रवर्त्तन्या उक्तम्-कः प्रविशत्यत्र ? | तेनोक्तम्-अतिचिगचिगापितम् । प्रवर्त्तन्या उक्तम्-नूतनं लिप्तं चिगचिगायते। 103.34-104.4. Vide PK. चिकचिकापित. m.? a brief note or communication. चिटूडकवाचनच्छलेन 73.21-22. ___Vide चिठडिका. f. a brief note or communication. चिठडिकां लिखित्वा सर्ववृत्तान्त युतां गोलकान्तस्तां क्षिप्त्वा मुद्रां दत्त्वाऽपितो गोलकः । Int. 31.10-II. cf. Guj., Hindi, Mar. चिट्ठी. Vide चिट्ठडक. f. a mystical diagram. अन्यदा घृतभाण्डमक्षीणं प्रेक्ष्य सुस्थके चित्रकवल्ली दृष्टा । स्त्रियाः कैतवेन गृहीता। 82.24-25%; इतश्च मधुमत्यां नगर्या प्राग्वाटज्ञातीयश्रेष्ठी जावडिः, भार्या सीतादेवी, प्रवहण १८ पूरयित्वा समुद्रमध्ये प्रवहणसहितचित्रवल्ली (१) मध्येऽपतत् । I01.4-5. Vide कृष्णचित्रक; also vide PC. कृष्ण चित्रककुण्डलिका & चित्रकसिद्धि. n.? food? हस्तिकल्पपुरेऽम्बुचीचो नृपतिर्महात्यागी । परं कर्णयोर्न शृणोति । तृषित स्त्वम्बु इति वक्ति, बुभुक्षितश्चीचु इति वदति । 108.16-17. cf. Desi] चिच्चणा and चिंचणी, "a flour-mill". Vide अम्बुचीच. f. a small piece of cloth. कलशे करं क्षिप्त्वा चीरिकाया आकर्षणं कुरु । विदुरेणाध: करं क्षिप्त्वा कृष्टा, विलोकिता । ग. १६ तत्र लिखिताः । बटुकरूपेण कृष्णेनोपरितनी गृहीता। तत्र चीरिकायां कोटिलिखिता। 108.19-20. cf. Guj. चीरी. m. a fire-place. रुदमानं बालकं चुल्लके क्षिप्तवती कापि नारी दृष्टा । II3.25. cf. Guj. चूलो. Vide चुल्हक; also vide PC. चुली. m. same as चुल्लक. पुत्रेण शिशुपालवधो नाम काव्यं कृत्वा चुल्हकोपरि च्छन्नं धृतम् 17.5-6. f. a search for food. तेनाङ्गुलित्रयमूर्तीकृतम् । राज्ञा चिन्तितम्-किमनेना ङ्गलित्रयेण का सञ्ज्ञा विहिता। द्वितीयदिने तथैव तेनाङ्गुलिद्वयम् , तृतीयदिने एकागुलि: । आकार्य राज्ञा पृष्टम् । तेनोक्तम् -राजन् ! दिनत्रयं चूणिरस्ति, किं राज्ञा । इति तुष्टेन तस्मै वर्षाशनं दत्तम् । 22.7-9. cf. Guj. चूण, चूणी in the same sense. n. a Jaina temple. 12.23; 15.9; 16.23; 27.11; 30.12; 31.73; 32.12 ; तत्र चैत्यबलानके ९ धडी सुवर्णस्य चतुरस्रं कलशं ददौ। 40.32-333; 45.15; 60.20%; 62.1; 64.31; 65.10%; 67.28; 70.17; 92.133; . 94.5%; 97.17, 233; 98.7; 107.5%; Int. 26.15%; Int. 27:30. चीरिका चुल्लक चुल्हक चूणि चैत्य
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy