SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चाचरीयाक चाडा चातुर्थकज्वर चारण चारित्र चारित्रिन् m. f. attendance, service, help. श्रीहेमसूरिपार्श्वे कोऽपि वादी कपटेन पृच्छनाय समागतः । पृष्टम् — उर्वशीशकारः कीदृशो भवति । सूरीणां मनः सन्देह दोलारूढं सम्पन्नम् । ...... तत उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः। तेनेति लिखित्वा पत्रिका तथा मुक्ता यथा पृच्छको न पश्यति । तद्यथा— उरू शेते उर्वशी । तद्विलोक्यैवं स्थिता गुरवः । पुनस्तेन पृष्टम् । गुरुभिः कथितम् । किं पृच्छन्नसि ? । तेनोक्तम् - उर्वशीशकारः । गुरुभिरुक्तम् - तालव्यः । तेनोक्तमहं वादी परं कपटेनागतोऽभूत् । नमो विधाय गतः । गुरुभिरुक्तम् - भाण्डागारिकेन रम्या चाडा विहितास्ति ॥ 37-12-17. [The vocable चाड (f.) exactly in this sense is current in Old Guj.; e.g.: m. m. 134 a professional reciter of चाचर songs. चाचरीयाक एको महाविद्वानुपागतोऽस्ति । 76.3, 5; अथ श्रीवीरधवलबारके नांदउद्रीपालितः, अढारहीउ बडूउ हरदेव बडूयाचाचरीयाकस्य शिष्यः । 78.7, इतश्च महाराष्ट्रीयो गोविन्द - चाचरीयाकः समाययौ । 9-10, II. Vide चच्चर, चाचर. n. (1) उलखि अंतर, बांह दि, पर भू, पंच वक्र, सदरिस नवि विसाद थां, चाड सारि, कहि चित्रि. — Usāharana of Virasimha, lines 452-453. (2) हरि चक्रवतींनी चाडिइ चालह राजकुली छत्रीस. — Ibid., lines 802, 806, 810. (3) चाड करुं हुं चेलु ताहरु, आयस दि मझ सामि -Ibid., line 927. (4) जे पद नहीं याग नइ तीरथि घणि दानि त्रैलोकि, सोमनाथनि चाड मरतां ते पुहुता सुरलोकि. - Kānhadadeprabandha of Padmanābha, I. 92. ] cf. Guj., Mar. in slightly different connotations, quartan fever. केनापि राज्ञा चौरद्वयं [ पेटीमध्ये निःक्षिप्य नद्यां ] प्रवाहितम् । कस्मिन्नपि नगरे केनापि राज्ञा निष्कासितम् । पृष्टम् — कियन्ति दिनानि जातानि । ताभ्यां तुर्यं दिनं [ कथितं ] कथं ज्ञातम् ? | राजन् ! चातुर्थिकज्वरप्रभावतः । 113.28-30. cf. Guj. चोथियो ताव. .a wandering minstrel, a bard. 2327; 34.15; 35.14 ; 39.32 ; 47.20; 50.7, 19, 30; 51.14; 52.23; 63.31; 69.11; 115.2, 3; 125.27 ; 126.3, 9; 134.3. Vide PC., PK. observance of religious practices and vows. यूयं चारित्रिणः । युष्माकमाधारे चारित्रमस्तीति । Int. 31:25. [A Jaina technical term.] Vide चरित्र, चारित्रिन्. adj. an observer of the religious practices and vows. नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥ 101.25 Int. 31.25 Vide चारित्र, चरित्र.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy