SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ युक्तिकपतरो .पथासन-युक्तिः । [भत्र सिंहासन-युतिरथते ] विशेषचाथ सामान्य-मामनं विविधं मतम् । सिंहासनं विशेषाख्यं सामान्यं खट्टजादिकम् (१)। राम्रो वरतम(२)वाम श्रौसिंहासनमुच्यते ॥ ३४७ ॥ शुभ मूहर्ते शुभ-मास-योगे, सुवारवेला-तिथिचन्द्र-योगे । काले निरुत्यात-निरिति-भावे (); सिंहासनावस्थ-विधिं बदन्ति ॥ ३४८ ॥ स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते । पासनारम्भ मिच्छन्ति रहारम्भोऽपि येषु च । ३४८ । एतेन गृहारम्भ-सिंहासनयोरारम्भः । तब नाम:,वाण-वेदाग्नि-(४) पक्षानि सोपानादि-युगैः क्रमात्। चत्वारिंशत्तथा त्रिंशद् विंशति: षोड़शैव च ।। ३५० ॥ (१) मुखजादिकं इति (क)-(ग) पुस्तक पाठः । -अत्र खट्टा, आसन्दो, कुर्चि-लघुमञ्चादिकमादिपद-ग्रायम् । वरणम, (बर) इति (ख)-(ग) पुस्तक पाठः । -पत्र “वरतम” मिति विशेषणं सिंहासनस्थ श्रेष्ठत्वाश्रया खबुद्धयाऽपूरि। (+) प्रति दृष्ट्यादौति भावः। (8) भेदाग्निः इति (ख)-(ग) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy