SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरो तद्यथा,ध्वजादि-गेह-संस्थाने एहमानं शुभावहम् । दोघे पुत्र-(१२) फलं गेहं सिंहस्थाने प्रकीर्तितम् ॥ ३३० ॥ दीर्धे भानुः परिणाहे सप्तचैराङ्गलियम् । इदं पुत्र-फलं गेहं वृषस्थानेऽप्युदौरितम् ॥ ३३१ ॥ दीर्धे षष्टं '१३). सचतुरङ्गुलम् । इदं धनफलं गेहम् गजस्थाने ह्य दोरितम् ॥ ३३२ । दोघे षट् प्रहरे पञ्च चतस्रोऽङ्गलयोरपि । इदं पुत्रकलं गेहं गजस्थाने प्रकीर्तितम् ॥ ३३३ ॥ दौर्धे त्रयोदशभुजाङ्गलयश्चक-विंशतिः । प्रहरेऽष्टौ (१४) सुखफलं गजस्थाने गृहं विदुः ॥ ३३४ ॥ इति द्वादशकं प्रोक्त शहाणां सर्वसम्मतम् । एवं गृहं समाचर्य ग्रहस्थः शुभ (१५) मिच्छति ॥ ३३५ ॥ भोजस्तु,पायाम-परिणाहाभ्यां योऽङ्ग-पिण्डो (१६) विजायते। येन केनापि चाशन शोधनीयः स इष्यते ॥ ३३६ ॥ (१२) पुत्रफलमिति (क) पुस्तक पाठः । (१३) अ तत् (क)-(ख)--(ग)पुस्तके नास्ति तदन्तरा बुटितमिवमन्ये । इति पाठम् । (१४) प्रसरेऽष्टौ इति (क) पुस्तक पाठः । (१५) मुखम् इति (ख) पुस्तक पाठः । (१६) योऽङ्क-पिण्डोविराजते इति (ख) पुस्तक पाठः । -अत्र ध्रु वाम-पिण्डाङ्गादिकं ज्योतिःशास्त्रीय-वास्तुप्रकरणोक्त जे यम्।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy