SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ बास्तु युक्तिः। इति सिंहासन-स्थानमिति राष्ट्रस्य मस्तकम्।। इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥ २६३ ॥ जलयन्नादयो * येऽन्ये तेषां नास्ति विनिश्चयः । . खजन्म-गेह-संस्थो यो नृपतिःशुभ-चेतनः ॥ २८४ ॥. सचिरं(११) पृथिवीं शास्ति सर्वार्थान् साधयत्यपि । योवा तत्पर-गेह स्थो दुम्र्मोहाद्दरणीपतिः । न चिरं पाति वसुधां घोरं रोगच्चविन्दति ॥ २६५ ॥ खलग्न-पति-मित्रस्य रहवारोनदुष्यति । परञ्च,होरकस्य + विशुद्धस्य ब्रह्मजातेमहाद्युतेः । सू-शु-स्पर्शमात्रेण वमतोदीप्ति-मच्छिशाः ॥ २९६ ॥ स्टहाग्रे धारयेद्राजा तहज वचधारणम् ॥ ८८७ ॥ वासप्रस्तु,गृहेषु मणि-विन्यासो विधेयः सदनीपरि । तेन सर्वाणि नश्यन्ति अरिष्टानि मही भुजाम् ॥ २९८॥ . (११) सुचिरं इति (ग) पुस्तक पाठः । पव जलयन्वमिति यद दृश्यते तदन्यत्राप्यस्ति । तथा च "भ्रमनचक्र जलयन्त्रवहनम्" इति भास्करः । "विलिप्तगावा जलयन्त्र-हस्ताः" । "निशाः शशाङ्क-क्षत नौल-राजयः क्वचिदिचिवं जलयन्त्र (चन्द्र) मन्दिरम्"। सूर्यसिद्धान्त-टीकाहन्मते जलयन्त्रम् जलघटीयन्त्रम् । अन्य तु सौधस्थितीत्सः, जलघटीयन्त्रमिति वा वदन्ति । + होरकस्य पसंख्य या गुणा नामानि च वयोद्रश शू यन्ते । गरुडपुराणीपपुराणहत्संहिता शुक्रनीति-प्रभृतिषु उत्पत्ति गुण-लक्षणानि तेषां सन्ति । "अत्यन्त विशदं वज्र तारकाभं कवेः प्रियम् ।" इति पकनौति । -
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy