SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ वास्तु युक्तिः । पायामेराज-दण्डौ हौ प्रसरे राजदण्डकः । सतहारोपसहितः प्रकोष्ठेशभियुतः ॥ २७६ ॥ दिक्पाला रक्षकाथास्य कुजवास्याधिदेवता। नानावणेन चित्रेण वसनेन विभूषितः ॥ २७७ ॥ पत्र स्थित्वा नरपति: सुचिरं सुखमन ते । यस्मिनाज्ये प्रतिष्ठेह बिमलोग्टह-सत्तमः ॥ २७८ ॥ दुर्भिक्षं नावजायेत नेतयो (५) न च विनवः । नरोगोनापि शोकश्च नैवोत्पात-भयन्तथा ॥ पत्यादि-( ६ ) गुणवाहुल्य मन्यत्रकथितंबुधैः ॥ २७८ ॥ देय दिशतम्-२००, प्रस्थे-एकशतम् १०० ॥ पायाम-परिणाहाभ्यां राज्ञः षोड़शहस्तकः । हाराणि षोडशेवास्य गुरुरस्याधिदेवता ॥ २८॥ रक्षिकादे वताचास्य शुक्रबस्त्रैविभूषितम् (७)। पवस्थित्वा नरपतिः सर्वार्थान् भुवि साधयेत् ॥ २८१ ॥ देये १७, प्रस्थे- १६, इति वङ्गः (८)। पायाभे राज-दण्डः स्यानसरेच तदर्षकम् । दश-प्रकोष्ठ-हाराणि शनिरस्थाधिदेवता ॥ २८२॥ पिशाचा रक्षकाचास्य नोल वस्त्रादि-भूषणम् । नानाऽयं के लिराख्यातः भयरोग-विनाशनः ॥ २८३ ॥ (५) अत्रेति पदेन पूर्वोक्तातिवृष्ट्यादिकं वोध्यम् । (१) गत्यादि इति (ख)-(ग) पुस्तक पाठः। (७) विभूषणं इति (क), विभूषिता इति (ग) पुस्तक पाठः । (८) इति (ग) पुस्तक पाठः।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy