SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ .. युक्तिकल्पतरौसर्वारम्भफल-प्रसिद्धिरुदये राशौ च भत्तुः शुभ ; खग्राम्य-स्थिरतोदये च भवनं कार्य प्रवेशोऽपिवा ॥२२४॥ पौण धनिष्टाऽथ वारुणेषु, स्वायम्भुवेऽर्के त्रिषुचोत्तरेषु।। अक्षौण चन्द्रे शुभवासरेच तथा विविक्ते च गृहप्रवेशः ॥२२५॥ तिथिर्वारश्च लग्नादि समारम्भे यथोदितम् ।। प्रवेशेऽपि(८) ग्रहं स्यात्त () तथा ज्योतिर्विदो जना: ॥२२॥ अथ द्वारम् । नैकहारं वास्तुखण्डं न चतुहारमारभेत् । एकद्दारं दुःसरणं चतुर्दारं दुरापहम् ॥ २२७ ॥ वि-हारमेव नृपतेर्वास्तु कर्म प्रशस्यते । हे मुख्य तत्र चान्यत्स्यादमुख्यमिति निर्णयः ॥ २२८ ॥ राजहारन्तु (१०) तत्रैकं यमदारन्तथापरम् । अपहार तथान्यत्स्यादिति द्वारस्य निर्णयः ॥ २२ ॥ अद्य-क्षेत्रिय-वैश्यानां प्रागुदक् पश्चिमैः क्रमात्। मुख्यहारं दक्षिणस्य परन्तस्यापि दक्षिणे ॥ २३० ॥ बलव वैरिमुख्य द्वारमित्यस्य सम्मतम् । राज-हारन्य भूपानां शिष्टानां बा प्रवेशयेत् ॥ २३१ ॥ यात्रा प्रसाद-पर्वाणि राजहारेषु कारयेत् । यमहारच्छिदाकर्म दिषताच्च प्रवेशनम् ॥ २३२ ॥ (८) प्रवेशोऽपि इति (क) पुस्तक पाठः । () स्यात्तुंस्तथा इति (क) पुस्तक पाठः । (१०) द्वारस्तु इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy