SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ८ युक्तिकल्पतरो संधा(ङ्ग)यान्यत्र यायाद्दा पाणिग्राहेण (१) शत्रुणा । रात्राको विनिहन्ति ( २ ) काकान, काकोऽप्य, लुकं (३) रजनो व्यपाये । इति स्वकालं समुदोच्य * यायात् ; काले फलन्तौह समीहितानि ॥ ५२ ॥ प्रवल- व्यसनोपेतं दुर्भिचादि- प्रपीड़ितम् । सम्भू(म्भू)तान्तरकोपेतं न यायात् पृथिवीपतिः ॥ ५३ ॥ निजदेवानुकूल्ये हि प्रातिकूल्ये परस्य च । यायामपो यतो दैवं बलमेतत्परं मतम् ॥ ५४ ॥ निरातङ्गे (४) निरुत्पाते निरुद्दिग्ने निरामये । विपचे जयमिच्छन्ति राजानो विजिगीषवः ॥ ५५ ॥ 00 अथ विग्रह | यत्रायुद्धे (५) ध्रुवं नाशो युद्धे जीवितसंशयः । तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥ ५६ ॥ ( १ ) वाहेन इति (ग) पुस्तक पाठः । (२) निवहन्ति इति (क ) - (ख) पुस्तक पाठः । (३) उलूको इति (क ) -- (ख) पुस्तक पाठः । (8) 'अन्यत्र तु ' इति (ग) पुस्तक पाठः । (५) यत्र युद्ध इति (ग) पुस्तक पाठः । - श्लोकोऽयं शाकुन विषये । अथवा यदा स्वस्थ प्रावल्यं शवोदल्यं तत्रयायादिति काकोलूक न्यायः । + यत्रायुद्धति-अरातिना सह राज्ञी युद्ध निश्चिते तेन निधनं राज्यापहरणच अवश्यम्भावि, अतो युद्ध' श्रेयः विना संग्रामेन मरणात् समरे मरणं राज्ञो धर्मः स एव युद्धकालः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy