________________
युक्तिकल्पतरू-विषयसूची।
विषयाः १ । नीतियुक्तिः,
गुर्वादीनां लक्षणम् । २। अथ तेषां परीक्षा ३। दूतादिलक्षणम, दूतस्थ बहुभेदाः,
कोशवधिः, राजदायादः, कृषिकम्म ४। अथ बलम् ५। अथ यानम्
। अथ यात्रा । ७। अथ विग्रहः ८। अथ चरः
। अथ दूतविशेष-लक्षणम १०। अथ सन्धिः ११। अथ आसनम् १२। अथ हैधम १३ । अथ आश्रयः १४। अथ दण्डः,
मन्त्रः
१५। अथ इन्दयुक्तिः १६। अथ अकृत्रिम इन्हयुक्तिः १७। अथ कृत्रिम इन्हयुक्तिः १८। अथ सामान्यतो गुणाः,
লীনিয়া