SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ . युक्तिकल्पतरौ - अथ हय क्रियाकालः । स्ववरुण गुरुपार्श्वास्येषु भौमार्कवार, स्वतिथि करणताराचन्द्र योगोदयेषु । शुभमिह इयः काष्ठ ं (१) कार्यमार्येण बुड्वा ; न शनिरविकुजानां वासरे नोग्रतारे ॥ १ ॥ इति हयक्रियाकाल: । अथ हयारोहण ज्ञानम् । चलकिशलयपादः कर्णमध्येक दृष्टि-, र्नचलति कटिदेशः वासने संस्थितो यः । हयहृदयगतिज्ञः स्थानं दण्डावताप: (२) स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ २ ॥ मेरुः स्थिरो यस्य चलौ च पादौ, ; त्रिकोनतं संहतमासनञ्च । स वाजिवाहः प्रथितः पृथिव्यां ; शेषा नरा भारकरा हयानाम् ॥ ३ ॥ इति हयारोहण ज्ञानम् । ताड़नविधिः । अथ रक्तकोष्ठे (३) मुखे चौष्ठे गले पुच्छे च ताड़येत् । भोते वक्षःस्थलं हन्यादक्त चोन्मार्गगामिनः ॥ ४ ॥ (१) काष्ठं इति (क) पुस्तक पाठः । (२) स्थानदण्डावपाती इति (ख) पुस्तक पाठः । (३) कण्ठ इति ( ग ) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy