SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरोइत्यादिशस्त्रजातानां लक्षणं भोजभूभुजा। प्रोक्तमत्यन्त संक्षेपाल्लिखितं मयकावतु ॥ ७३ ॥ तीक्ष्णता लघुताचैव तथैव दृढ़तापि च । सर्वेषामस्त्र जातीनां लक्षणं समुदाहृतम् ॥ १४ ॥ यत् किञ्चिदत्रमणिरुक्तमति प्रकाश, शस्त्रस्य लक्षणमिहखयमेव वुद्ध्या । विज्ञाय तबिखिलशस्त्र(१)विदाजनेन, शस्त्रं विधेयमरिपक्ष-विनाशनाय ॥ ७५ ॥ अस्त्रेण तु विना सैन्यमन्धवप्रतिजायते। तस्मादस्त्र विशेषेण रक्षणीयं महीभूजा ॥ ७६ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ अस्त्र परीक्षा ॥ अथ यात्रायुविस्तवसमयः । यात्रायां विविध: कालो वैकाल: (२) महजस्तथा । प्रोतामात्ययिके कार्ये वि(धि)कारो नात्र निर्णयः ॥ ७७ ॥ सहज स्वेच्छया राज्ञां तस्य निर्णय उच्यते । यात्राज सिंह मध्या शनैश्चर बुधोशनमा रहेषु ॥ ७८ ॥ भानौ कुलौरवषवृश्चिकगोभिर्दीर्घा शस्तस्तुदेवलमतेऽध्वनि पृष्ठतोऽकः (३) ॥ ७ ॥ (१) मस्त्र इति (क) पुस्तक पाठः । (२) वैकारः इति (ख) पुस्तक पाठः । (३) कर्क इति (ग) पुस्तकपाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy