SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ । अजयुक्तिः । ... १६६ __ अथ द्विविधा भूमिः। दिव्यभौमविभागेन भूमिर्या विविधा मता। दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ १७ ॥ तल्लक्षणमशेषेण लिख्यते तबिवोधत। देवदानवयोमध्ये सनसृष्टिरभूत् पुरा। ते खङ्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ १८ ॥ दिव्य-लक्षणं यथा। ये खगाः स्थलधारा भृशमतिलघवो निर्मलागाः सुनेत्राः, ये रिष्टाचाखरूपाः सुविमलतनव(१)श्चाप्यसंस्कारयोगात् । दुर्भद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाको ; ते दिव्याः कुतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाशु (२) ॥१८॥ अथ भौमलक्षणम्। वृहदारीते, पूर्व महेशेन विषाणि यानि, भुक्तानि तेषां पतितास्तु विन्दवः । यस्मिन् प्रदेशे स स एव देशः ; कालायसामाकरतां जगाम ॥ २० ॥ पुरामृतं क्षौरसमुद्रमध्यादुत्याद्य संग्राह्य ययुः सुरेन्द्राः ।। तहिन्दवो यत्र निपेतुरेष शुद्धायसामाकरतां जगाम ॥ २१ ॥ ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि। मूळदाहज्वरानाह शोक हिकावमौकरा: ॥ २२ ॥ (१) लघव इति (क) पुस्तक पाठः । (२) वृद्धिमते इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy