SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ( १–० ) सारात् कल्पतरुरयं पश्चादङ्गित इति । कामन्दकस्तु सर्वथा कौटि - लोयमर्थशास्त्र' स्मारं स्मारं नीतिसारमिमं लिलेख । (१) प्राचीनलेखमालायाम् – ४९ लेखः । ( ४८ ) – मालवमहीपाल - प्रशस्तिः । प्रथमे भागे १८७ – ११८ पृष्ठे । जातस्तस्माद्वैरिसिंहोऽन्य नाम्ना, लोको ब्रुते वच्चट खामिनं यम् । शत्रोर्वर्गं धारयासेर्निहत्य ; श्रीमद्दारा सूचिता येन राज्ञा ॥ तस्यानुजो निर्जित हनराज:, श्रीसिन्धुराजो विजयार्जितश्रीः । श्रीभोजराजोऽजनि येन रत्नम् ; नरोत्तमाकल्प (कम्प १ ) दद्वितीयम् ॥ (2) (३) साधितं विहितं दत्तं ज्ञातं तद् यन केनचित् । किमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ॥ ६–७ पृष्ठे, प्राचीन लेखमालायाम् (तृतीय लेख : ) । धारानगराधिपति सुप्रसिद्ध भोज महीपतेर्वश्यस्यार्जुनवदेवस्य दानपत्रम् । परमार कुलोत्तंसः कंस जिन्महिमानृपः । श्रीभोजदेव इत्यासीवासीराक्रान्त-भूतलः ॥ सम्बत् १२७२ भाद्रपद सुदि १५ बुधे । प्राचीन लेखमालायां - द्वितीय लेख : ४ – पृष्ठे । धिपतेः सुप्रसिद्धस्य * भोज नरेन्द्रस्य दानपत्रम् | बैरोसिंहः, * श्रीमनोजदेवस्य प्रतिवद्धप्रपितामहः कृष्णराजः, वृद्धप्रपितामह: प्रपितामहः सौयकदेवः, वाक्पतिराजः पितामह:, पिता च श्रौसिन्धु ( ल ) राज: । सिन्धुराज पर्यन्तमुज्जयिन्यां राजधान्यासीत् । तथा च परिमलकवि- प्रयोतनवसाहसाचचरिते (१।१७) - ग धारानगरा
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy