SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४८ युक्तिकव्य तरो लौहप्रदीपेऽपि - धारा शुभ्रा भवेद् यस्य भूमि : कज्जलसन्निमा । कृष्णरङ्गैश्वितं वापि विद्यात् कज्जलवज्रकम् ॥ ८ ॥ मधुवर्णसमाभूमिरङ्ग' वा मधुविन्दुवत् । चौद्राख्यमिति (३) जानीयात् जयलक्ष्मीयशः प्रदम् ॥ १० ॥ शार्ङ्गधरेऽपि – - निम्नकक्षो भवेत् यत्र रात्रिन्दिव विलेपितः । मधुरो मधुवर्णाभः स खलो देववल्लभः ॥ ११ ॥ विशेषाञ्चात्र रज्यन्ति सततं मक्षिकादयः । सोम कोणिका यस्य क्षुद्राङ्ग कुण्डलीकृतम् ॥ १२ ॥ क्षुद्रवच्चकनामानं प्राह नागार्जुनो मुनिः । इदं कुण्डलवज्रच्च प्राह लौहार्णवे मुनिः ॥ १३ ॥ अस्य चतेषु वलवान्दाहो मम विलोकित: । यदङ्ग' मचिकाकारं भूमिव सितासिता ॥ १४ ॥ स्नेहः शुष्यति चैवात्र मक्षिकाङ्ग तमादिशेत् । अङ्ग यदा तुषाकारं या च भूमिः सितासिता ॥ १५ ॥ तुषवच्चमिदं ख्यातं प्राह नागार्जुनो मुनिः । अङ्ग यवफलाकारं भूमिः कृष्णा सिता तथा ॥ १६ ॥ यवाङ्गमिति तं विद्यात् तत्स्पर्शे कण्डु-सम्भवः । एष खनाधमस्त्याज्यो यदीच्छेन तिमात्मन: (४) ॥ १७ ॥ श्रङ्ग' व्रीहिप्रसूनाभं भूमिर्धूम्बा हतेऽतिरुक् । तदुव्रीहि वच्च जानौयाच्छत्रूणां भयवर्द्धनम् ॥ १८ ॥ (३) चौद्राभमिति (क) पुस्तक पाठः । ( 8 ) भूमिरात्मनः इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy