________________
१२८
युक्तिकल्पतरोराजत: स महानेकः खण्डसेतुरिवावभौ) ॥ ३३ ॥ ततः पक्ष-निपातेन संहरन्नपि रोदसी। गरुत्मान् पनगेन्द्रस्य प्रहत्तुमुपचक्रमे ॥ ३४ ॥
सहसैव मुमोच तत्फणीन्द्रः, सुरसाद्य त तुरस्कपादपायाम् । नलिकावनगन्ध-वासितायां; वरमाणिक्यगिरेरुपत्यकायाम् ॥ ३५॥ तस्य प्रपात समनन्तर-कालमेव, तहहरालयमतीत्य रमासमोपे। स्थानं क्षितरूपपयोनिधि-तौर लेखम् ; तत् प्रत्ययान्मकरता-करताञ्जगाम ॥ ३६ ॥ तत्रैव किञ्चित् पततस्तु पित्तात्, उत्पत्य जग्राह ततो गरुत्मान् । मूर्छा परीतः सहसैव घोणा-; रन्धयेन प्रमुमोच सर्वम् ॥ ३७ ॥ तत्रा कठोर-शुककण्ठ-शिरीषपुष्प, खद्योत-पृष्ठवर-शाहल-शैवलानाम् । कद्वार शष्पक भुजङ्गभुजाञ्च पत्र-; प्रान्तत्विषो मरकताः शुभदा भवन्ति ॥ ३८ ॥ तयन भोगीन्द्र-भुजा विमुक्तम्, पपात पित्तं दितिजाधिपस्य । तस्याकरस्यातितरां स देशो;
दुःखोपलभ्यश्च गुणैश्च युक्त: ॥ ३८ ॥ तस्मिन् मरकतस्थाने यत्किञ्चिदुपजायते । तमा विषरोगाणां प्रशमाय प्रकोयते ॥ ४० ॥