SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२३ इन्द्रनौलयुक्तिः । मेह-प्रभेदो लघुता मृदुत्वं विजाति-लिङ्ग खलु सर्वजन्यम् ॥१०॥ यदिन्द्रनीलस्य महागुणस्य सुवर्ण-संख्याकलितस्य मूल्यम् । तदेव वैदूर्यमणे: प्रदिष्टं पलहयोन्मापित-गौरवस्य ॥ ८१ ॥ कुशलाकुशलैः प्रयुज्यमानाः, प्रतिवद्धाः प्रतिसक्रिया प्रयोगैः । गुणदोष-समुद्भवं लभन्ते ; मणयोऽर्थान्तरमूल्यमेव भिवाः ॥ १२ ॥ क्रमशः समतीत-वर्तमानाः, प्रतिवद्धा मणिवन्धकेन यत्नात् * । यदि नाम भवन्ति दोष होना ; मणयः षड्गुणमाप्न वन्ति मूल्यम् ॥ ८३ ॥ पाकरान् समतोतानां उदधस्तीर-सन्निधौ। मूल्यमेतन्मणोनान्तु न सर्वत्र महीतले ॥ ८४ ॥ इति श्रीभोजराजीये युतिकल्पतरौ बैदूर्यपरीक्षा ॥ अथ इन्द्रनौलपरीक्षा। तथा च गारड़े,- [आकरः ] । तत्रैव सिंहलवधू-करपल्लवाग्रव्यालनवाललवनी-कुसुम-प्रवाले । देश पपात दितिजस्य नितान्तकान्तम् ; प्रोत्फुल्लनौरज-समद्युति नेत्रयुग्मम् ॥ ८५॥ * अन्यत्सर्वं गारुड़े विसप्ततितमाध्यायऽनुसन्धे यम् ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy