SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ( 20 ) · मम तु मते " शब्दानामनुशासनं विदधता पातच्चले कुर्व्वता वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातन्वता वैद्यके.. इत्येवं लेखाद् राजमृगाङ्क करणं वैद्यकग्रन्थ एवाभाति नतु ज्यौतिषिक सन्दर्भ इति । पद्मगुप्तीय भोजचरिते श्रन्यदृश्यते, - पद्मगुप्तकविः, मुष्ञ्जवाक्पतितदनुज सिन्धुराजीय सभां भूषयामास । भोजराजस्य कर्णाटप्रदेशाक्रमणं कल्याणीय चालुक्यराजस्य ( तृतीय जयसिंहस्य ) विधु वेदग्रहशतमित ( ४१ ) शाकीय शिलालेखादवगम्यते । अवशिलालेखे भोजस्य विजयवार्त्ता सर्व्वस्मिन् समुद्दोषिताऽभूत्, एकादशोत्तर सहस्र खोष्टाब्दे समराभिनयोजातः । गुर्जरपति चालूक्य भीमेनसार्क ( १०२१ – १०६३ ) टाब्दं यावद भोजराजीय रणवार्त्ता जैनाचार्य्यमेरुतुङ्गस्य प्रवन्ध चिन्तामणौ वर्णितासीत् इति । भोजोऽयं न केवलोनृपतिरपिच कविर्महनीय कीर्त्तिः पुरुषपञ्चास्य आसीदिति । अन्येषां केषाञ्चिन्मते, - (१) भोजदेवो मालव- देवगिर्योरधिपतिः । (२) जनैक प्रतिहार नृपतिर्नागभहतनयः । (२) शिलालेखत: प्राचीनार्यनृपतिः । (४) कान्यकुलपति महाराज - कामतनयः । ............ अस्याधिक्कतस्थानमुत्तर भारतात् काश्मीरं यावत् । तस्य राज्यकालः ( ८६२ - ८८३ ) पर्यन्तम् । एतन्नाम्ना आदि वराह रौप्यमुद्रा व्यवहृतासौत् । पश्चाद महेन्द्रपाल स्तत् सुत स्तस्य सिंहासनमारुरोहेति ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy