SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मुक्तायुक्तिः । रक्षाविधानं सुमहदुविधाय ; हमपविष्टं क्रियते यदा तत् ॥ ८० ॥ तदा महद्दन्दुभि- तूघोषः घनैर्घनैराद्रियतेऽन्तरोक्षम् ॥ ८१ ॥ न तं भुजङ्गा न तु जातुधाना, न राक्षसा नापि च दुष्ट लोकाः । हिंसन्ति यस्याहि शिरः समुत्थं; मुक्ताफलं तिष्ठति कोषमध्ये ॥ ८२ ॥ भेकादिष्वपि जायन्ते मण्यो ये क्वचित् क्वचित् । भौजङ्गम मणेस्तुल्यास्ते विज्ञेया वुधोत्तमैः ॥ ८३ ॥ नक्षत्रमालेव दिवो विशीर्णा, दन्तावली तस्य महासुरस्य । विचित्र रूपेषु विचित्र-वर्णा ; पयः सुपत्युः पयसां पपात ॥ ८४ ॥ सम्पूर्ण-चन्द्रांशु कलापकान्ते, मणि प्रवेकस्य महागुणस्य । तच्छुक्तिमत्सु स्थितिमापवौज, - मासन् पुराप्यन्य भवानि यानि ॥ ८५ ॥ यस्मिन् प्रदेशेऽम्बुनिधौ पपात, सुचारुमुक्तामणिरत्नवीजम् । तस्मिन् पयस्तोयधराबको शक्ती स्थितं मौक्तिकतामवाप ॥ ८६ ॥ सैंहलिक पारलौकिक सौराष्ट्रिक ताम्त्रपर्णि पारसवाः । कौवेर-पाण्ड्य-वाटक - हमा इत्याकरा ह्यष्टौ ॥ ८७ ॥ ; स्वात्यां स्थिते रवौ मेघैर्ये मुक्ता जलविन्दवः । शीर्णाः शक्तिषु जायन्ते तैर्मुक्ता निर्मूल-त्विषः ॥ ८८ ॥ स्थूला मध्यास्तथा सूक्ष्मा विन्दुमानानुसारतः । १११
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy