SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अलङ्कारतियुक्तिः। अथ वजलक्षणानि । गरुडपुराणे,वच्मि परीक्षां रत्नानां वलो नामाऽसुरोऽभवत् । इन्द्राद्या निर्जितास्तेन निजेतु तैनं शक्यते ॥ ४७ ॥ वरव्याजेन पशुतां याचितः ससुरैर्मखे (५) । वलो लोकापकाराय देवानां हितकाम्यया ॥ ४८ ॥ तस्य सत्व-विशुद्धस्य सुविशुद्धेन कर्मणा। कायस्यावयवाः सर्वे रत्न-वोजत्वमाप्न युः ॥ ४८ ॥ देवानामथयक्षाणां सिद्धानां पवनाशिनाम्। रत्न-वौजः खयं ग्राहः समहानभवत् तदा ॥ ५० ॥ ततः संपततां वेगादिमानेन विहायसा। यदै पपात रक्तानां वीजं वचन किञ्चन ॥ ५१ ॥ इत्यादि वाहुल्यन्तथा। - अथ गणना। विष्णुधर्मोत्तरे,बज्र मरकतञ्चैव पद्मरागश्च मौक्तिकम्। इन्द्रनीलं महानीलं वैदुयं गन्धसंज्ञकम् (*) ॥ ५२ ॥ (५) समुवै सुखे इति (क)-(ग) पुस्तक पाठः । • तन्त्रमारेऽन्यथास्ति, मुक्तामाणिक्य वैटुर्य-गोभेदान् वज्रविद्रुमौ । पुष्परागं मरकतं नीलञ्चति यथाक्रमम् ॥ * पग्निपुराण-पक्रनौति-वृहत्संहिता-गरुडपुराण-अगस्तिमत-भावप्रकाशादिषुववमुक्तादीनां वृत्तमस्ति । + वलीनामासुरः, तथाच मार्कण्ड यपुत्राणे-“वलवान् वलसम्मतः" इति ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy