SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 20 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने कर्णान्दुकच्छ तनू रज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिर्गवाक् । द्वाोदिवौ स्त्र क्त्वगृचः शरद्वादिर्दरत् पामहषदृशो नौः ॥ ३३ ॥ ॥ इति स्त्रीलिङ गाः ॥ कर्णान्दुरुत्क्षिप्तिका, कच्छुः पामा, तनुः कायः, रज्जुर्गुणः -अर्थप्राधान्या वरत्रापि, चञ्चुः पक्षिमुखाग्रं, स्नायुः शिरा, जुहूः स्र गभेदः, सीमा मर्यादा, धूः शकटाङ्गम् , स्फिग् क्षुतं, अर्वाक् अवान्तरं, द्वार द्वारं, द्योदिवित्येतौ स्वर्गाकाशवाचिनौ प्रोकारान्तवन्तौ। स ग होमभाण्डं, त्वक् चर्म वल्कलं च, वल्कले चार्थप्राधान्यात् छल्लिरपि, ऋग् गायत्र्यादिः, एते त्रयोऽपि चन्ताः, शरत् ऋतुविशेषः वर्षश्च, वा: वारि. क्वचित् क्लीबत्वं, छदिर्वान्तिः, दरत् म्लेच्छविशेषः, पामा कच्छ:, दृषत पाषाणः, दृग् लोचनं, नौस्तरी ।। ।। ३३ ॥ इति स्त्रीलिङ गम् समाप्तम् ।। नलस्तुतत्त - संयुक्तररुयान्तं नपुंसकम् । वेधप्रादीन् विना सन्तं द्विस्वरं मन्नकर्तरि ॥ १ ॥ नान्तं, लान्तं, स्त्वन्तं, तान्तं, त्तान्तं संयुक्ता ये ररुयास्तदन्तं च नपुंसकलिङ गं स्यात् । नान्तमजिनं चर्मेत्यादि, लान्तं चक्रवालं समूहः, दलं शकलं, स्त्वन्तं वस्तु तत्त्वं पदार्थश्च, मस्तु दधिनिस्यन्दः, तान्तं शीतमनुष्णं अद्भुतमाश्चर्यमित्यादि । तान्तं भित्तं, शकलं, निमित्तं हेतुरित्यादि। तस्य संयुक्तस्य पृथगुपन्यासात् पूर्वेऽसंयुक्ता गृह्यन्ते, संयक्तरान्तं अग्रं पुरः अधिकं च, गोत्रं नाम कुलं क्षेत्रं च, शुक्रं सप्तमो धातुः इत्यादि । संयुक्तरुशब्दान्तं श्मश्रु कूर्च इत्यादि, संयुक्तयान्तं शरव्यं लक्ष्यं वेध्यं च । सान्नाय्यं हव्यमित्यादि। वेधस्प्रभृतीन् वर्जयित्वा सकारान्तं द्विस्वरं नपुसकम् । इदं रक्षः निशाचरः, उषः प्रभातं संध्यायां तु पुस्त्री। तपः कृच्छ्राचरणं, माघे पुनपुसकं, रजो रेणुः,-पुसीति गौडः, जोपान्त्योऽयं, यादो जलचरः, रोचिः शोचिश्च दीप्ती। वेध प्रादीनिति किम् ? वेधा बुधो विष्णुविधिश्च, सहाहेमन्तः, नभा मेघादिः, अोका आश्रयः, अोकस्य तु कान्तत्वात् पुस्त्वं, पूर्वापवादो योगः, तेनाम्भः स्रोतो याद इत्यादीनां नद्यादिनामत्वेऽपि क्लीबत्वमेव, गुणवृत्तेस्तु आश्रयलिङगता परत्वात्, द्विस्वरमिति वर्तते, अकर्तरि विहितो यो मन्तदन्तं नाम नपूसकं, धाम तेजः, वम प्रमाण शरीरं च, तम यूपाग्रं, वर्त्म, मार्गः । अकर्तरीति किम् ? ददातीति दामा, करोतीति कर्मा ।। १ ।। धनरत्ननभोऽन्नहृषीकतमोघुसृरणाङ गरणशुल्कशुभाम्बुरुहाम् । अघगूथजलांशुकदारुमनोबिलपिच्छधनुर्दलतालुहृदाम् ॥ २॥ घनादीनां नाम नपुसकं, धननाम द्रविणं, वस्तु इत्यादि । रत्नं माणिकमित्यादि । नभो वियदित्यादि, अन्न सिक्थं भक्त, हृषीकं इन्द्रियं अक्षं, तमोऽवतमसं इत्यादि । दिगम्बरस्य तु बाहुलकात् पुंस्त्वं, घुसृणं कुम्कुमः, पुसोति वाचस्पतिः, कश्मीरजं इत्यादि । अङगणं प्राङ्गणं अजिरं इत्यादि । शुल्कं पारनालं तुषोदक
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy