SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ सूत्र--६५६-९६४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४७३ विश्वाद् विदि-मुजिभ्याम् ।। ६५६ ॥ विश्वपूर्वाभ्यामाभ्याम् अस् प्रत्ययो भवति । विदक् ज्ञाने, विश्ववेदाः-अग्निः। भुजंप पालनाभ्यवहारयोः, विश्वभोजाः, अग्निः, लोकपालश्च ।। ९५६ ॥ चायेनों ह्रस्वश्च वा ॥ ६५७ ॥ चायग पूजा-निशामनयोः, इत्यस्माद् अस् प्रत्ययो भवति, नकारोऽन्तादेशो ह्रस्वश्चास्य वा भवति । चण:-चाणश्चान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ।। ९५७ ।। अशेयश्चादिः ॥ ६५८ ॥ अशश् भोजने, अशौटि व्याप्ती, इत्यस्माद् वा अस् प्रत्ययो भवति, यकारश्च घात्वादिर्भवति । यशः-माहात्म्यम् , सत्त्वं, श्रीः, ज्ञान, प्रतापः, कीर्तिश्च । एवं शोभनम् अश्नाति, अश्नुते वा इति सुयशाः । नागमेवाश्नाति नागयशाः । बृहदेनोऽश्नाति बृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः एवमन्येऽपि द्रष्टव्याः ॥ ९५८ ।। उषे च ॥६५६ ॥ उषू दाहे, इत्यस्मादस् प्रत्ययो भवति, जकारश्चान्तादेशो भवति । ओजः-बलं, प्रभावः, दीप्तिः , शुक्र च ॥ ६५९ ॥ स्कन्देध च ।। ६६० ॥ स्कंद गति-शोषणयोः, इत्यस्माद् अस् प्रत्ययो भवति । धकारश्चान्तादेशो भवति । स्कन्धः-स्वाङ्गम् ।। ९६० ।। अवेर्वा ॥ ६६१॥ अव रक्षणादी, इत्यस्माद् अस् प्रत्ययो भवति, धकारश्चान्तादेशो वा भवति । अधः-अवरम् , अव:-रक्षा ।। ६६१ ।। अमेर्भही चान्तौ ॥ ६६२ ॥ अम गतौ, इत्यस्माद् अस् प्रत्ययो भवति, भकार-हकारौ चान्तौ भवतः । अभ्भ:पानीयम् । अंहः-पापम् , अपराधः, दिनश्च ।। ६६२ ॥ , अदेरन्ध च वा ॥ ६६३॥ अदंक भक्षणे, इत्यस्मादस् प्रत्ययो भवति, अन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्ध:-अन्नम् । अद्यते दृशा मनसा च तद् इति अदः, अनेन प्रत्यक्षविप्रकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ।। ९५३ ।। आपोऽपाप्ताप्सराब्जाश्च ।। ६६४ ॥ आप्लुट् व्याप्ती, इत्यस्माद् अस् प्रत्ययो भवति. । अप् , अप्त् , अप्सर्,
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy