SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सूत्र ५६४-६०२ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ४२७ निपूर्वात् इंणक् गती, इत्यस्मात् शिद् ऊहः प्रत्ययो भवति । निर्यूहः- सौधादिकाष्ठनिर्गमः ।। ५९३ ।। दस्त्यूहः || ५६४ ॥ ददातेः त्यूहः प्रत्ययो भवति । दात्यूहः-पक्षिविशेषः ।। ५९४ ।। अनेरोकहः || ५६५ | अनक् प्राणने, इत्यस्मादोकहः प्रत्ययो भवति । अनोकहा- वृक्षः ।। ५६५ ।। वलेरक्षः ।। ५६६ । बलि संवरणे, इत्यस्माद् अक्षः प्रत्ययो भवति । वलक्ष: शुक्लः ।। ५६६ ।। लाक्षा-द्राचा मिक्षादयः ॥ ५६७ ॥ लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च, लाक्षा जतु । रसेद्र च द्राक्षा- मृद्वीका । आङपूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा हविर्विशेषः । आदिग्रहणात् चुप मन्दायां गतौ इत्यस्य चोक्षः- ग्रामरागः, शुद्धं च । एवं पीयूक्षादयोऽपि भवन्ति ।। ५९७ ॥ समिण निकषिभ्यामाः ॥ ५६८ ॥ पूर्वादिगतो. इत्यस्माद् निपूर्वात् कष हिंसायाम्, इत्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम्, निकषा पर्वतम् । समीप असूयावाचिनावेतौ ।। ५९८ ।। दिवि - पुरि-वृषि- मृषिभ्यः कित् ॥ ५६६ ॥ एम्य: किद् आः प्रत्ययो भवति । दिवच् क्रीडा - जयेच्छा - पणि द्युति स्तुति-गतिषु, दिवा - अहः । पुरत् अग्रगमने, पुरा भूतकालवाची । वृषू सेचने, वृषा - प्रबलमित्यर्थः । मृषीच् तितिक्षायाम्, मृषा - अभूतमित्यर्थः ।। ५९९ ।। वेः साहाभ्याम् || ६०० ॥ विपूर्वाभ्यां षच् अन्तकर्मणि, ओहांक त्यागे, इत्येताभ्याम् आः प्रत्ययो भवति । विसा:- चन्द्रमाः, बुद्धिश्च । तालव्यान्तोऽयमित्येके विहाः - विहगः, स्वर्गश्च ।। ६०० ।। वृ- मिथि- दिशिभ्यस्थ-य-य्याश्वान्ताः ।। ६०१ ॥ एभ्यः किद् आः प्रत्ययो भवति । यथासंख्यं थकार यकार ट्यकाराश्चान्ता भवन्ति । वृग्ट् वरणे, वृथा - अनर्थकम् | मिथुग् मेघा - हिंसयोः, मिथ्या - मृषा, निष्फलं च । दिशत् अतिसर्जनेः दिष्ट्या - प्रीतिवचनम् ।। ६०१ ।। मुचि-स्त्रदेर्ध च ॥ ६०२ ॥ आभ्यां किद् आः प्रत्ययो भवति, घंकारश्चान्तस्य भवति। मुच्लू ती मोक्षणे, मुघाअनिमित्तम् । ष्वदि आस्वादने, स्वधा - पितृबलिः ॥ ६०२ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy