SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सूत्र-५१२-५१८ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ४१७ अपत्यसंततिः । ऋषत् गतौ, ऋष्वः-रिपुः, हिंस्रश्च । रिषेद्यजनादेः केचिदिच्छन्ति, रिष्वः । स्रगतौ, स्र वः-हवनभाण्डम् । पुषू दाहे, पुष्वा-निवृत्तिः जललवश्च । किणः सौत्रः, किण्वं-सुराबीजम् । विशंत् प्रवेशने, विश्वं-जगत् सर्वादि च । बिलत् भेदने, बिल्वःमालूरः । अव रक्षणादौ, अवेति, अव्ययम् । पृश् पालन-पूरणयोः, पूर्वः-दिक्कालनिमित्तः ॥ ५११॥ नत्रो भुवो डित् ॥ ५१२ ।। नत्र पूर्वाद् भवतेर्डिद् वः प्रत्ययो भवति । अभ्वम्-अद्भुतम् ।। ५१२ ।। लिहेर्जिह च ॥ ५१३ ॥ लिहींक आस्वादने, इत्यस्माद् वः प्रत्ययो भवत्यस्य च जिह इत्यादेशो भवति । जिह्वा-रसना ।। ५१३ ।। प्रह्वाह्वायह्वा-स्व-च्छेवा-ग्रीवा-मीवाव्यादयः॥ ५१४॥ प्रह्वादयः शब्दा वप्रत्ययान्ता निपात्यन्ते, प्रपूर्वस्य ह्वयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रह्वः-प्रणतः, आह्वयतेराह च आह्वा-कण्ठः । यमेर्यसेर्वा हश्च, यह्वा-बुद्धिः । अस्यतेरलोपश्च । स्वः-आत्मा, आत्मीयं, ज्ञातिः, धनं च । छ्यतेश्छिदेर्वा छेभावश्च, छेवाउच्छित्तिः । ग्रन्थतेगिरतेर्वा ग्रीभावश्च ग्रीवा । अमेरीच्चान्तो दीर्घश्च वा अमीवा-बुभुक्षा, आमीवा-व्याधिः । मिनोतेर्दीघंश्च । मीवा-मनः, उदकं च । तदेतत् त्रयमपि तन्त्रेणावृत्त्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च, अव्वा-माता । आदिशब्दाद् प्वादयो भवन्ति ॥५१४॥ वडि-वटि-पेल-चणि-पणि-पल्ल-बल्लेरवः ।। ५१५ ॥ एभ्यः अवः प्रत्ययो भवति । वड आग्रहणे सौत्रः, वडवा-अश्वा । वट वेष्टने, वटवा-सैव । पेल गतौ, पेलवं-निःसारम् । चण हिंसादानयोश्च चणव:-अवरधान्यविशेषः। पणि व्यवहार स्तुत्योः, पणवः-वाद्यजातिः। पल्ल गतौ, पल्लव:-किसलयम् । वल्लि संवरणे, वल्लव:-गोपः॥५१५ ।। मणि-वसेणित् ॥ ५१६ ॥ आभ्यां णिद् अवः प्रत्ययो भवति । मण शब्दे, माणव:-शिष्यः । वसं निवासे, वासवः-शकः ॥ ५१६ ।। मलेर्वा ।। ५१७ ॥ मलि धारणे, इत्यस्माद् अवः प्रत्ययो भवति, स च णिद्वा भवति । मालवाः-जनपदः, मलव:-दानवः ।। ५१७ ।। किति-कुडि-कुरि-मुरि-स्थाभ्यः कित् ॥ ५१८ ॥ एभ्यः किद् अवः प्रत्ययो भवति । कित् निवासे, कितव:-द्यूतकारः । कुडत् बाल्ये
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy