________________
२८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-५४-६१
खु-पू-द्रोर्घञ् ॥ ५. ३.५४॥ वेति निवृत्तं पृथग्योगाव-उत्पूर्वेभ्य एभ्यो भावाऽकोंर्घञ् भवति, प्रलोऽपवादः । उद्यावः उत्पावः, उद्घावः ।।५४।। ग्रहः॥ ५.३.५५ ॥ उत्पूर्वाद ग्रहे वाऽकोंर्घन भवति, प्रलोऽपवादः । उद्ग्राहः । उद इत्येव ? ग्रहः, विग्रहः ॥५५।। न्यवाच्छापे॥ ५. ३.५६ ॥
न्यवाभ्यां पराद् आहेः शापे-प्राक्रोशे गम्यमाने भावाकोंर्घज भवति । निग्रहोह ते वृषल ! भूयात् , अवग्राहो हते जाल्म! भूयात् । शाप इति किम् ? निग्रहश्चौरस्य, अवग्रहः पदस्य ॥५६॥
प्राल्लिप्सायाम् ॥ ५. ३. ५७ ॥ प्रपूर्वाद ग्रहेलिप्सायां गम्यमानायां भावाऽकोंर्घन भवति ।
पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षः, न वस्य प्रमाहेण चरति दक्षिणार्थी द्विजः। लिप्सायामिति किम् ? नु वस्य प्रग्रहः ॥५७।।
समो मुष्टौ ॥ ५. ३.५८ ॥
संपूर्वाद ग्रहेष्टिविषये धात्वर्थे भावाऽकोंर्घन भवति । मुष्टिरङ्गुलिसंनिवेशो न परिमाणम् , तत्र "माने" (५-३-८१) इत्येव सिद्धत्वात् ।
संग्राहो मल्लस्य, अहो मौष्टिकस्य संग्राहः, मुष्टेर्दाढच मुच्यते । मुष्टाविति किम् ? संग्रहः शिष्यस्य ॥५८।।
यु-दु-द्रोः॥ ५. ३. ५१ ॥
संपूर्वेभ्य एभ्यो भावाऽकोंर्घन भवति । संयावः, संदावः, संद्रावः । सम इत्येव ? विद्रवः, उपद्रवः ॥५६॥
नियश्चानुपसर्गाद् वा ॥ ५. ३. ६०॥ अविद्यमानोपसर्गानयतेयु-दु-द्रोश्च भावाऽकोंर्घ वा भवति ।
नयः, नायः, यवः, यावः; दवः, दावः; द्रवः, द्रावः । अनुपसर्गादिति किम् ? प्रणयः ॥६॥
वोदः॥ ५. ३.६१॥