SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-८३-८७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२२७ कुमार-शीर्षाभ्यां कर्मभ्यां पराद्धन्तेणिन् प्रत्ययो भवति । कुमारं हन्ति-कुमारघाती, शीर्षघाती । अत एव निपातनाच्छिरसः ( शीर्षभावः ), शीर्षशब्दोऽकारान्तः प्रकृत्यन्तरं वा । तथा च "शीर्षे स्थितं पृष्ठतः" इति ॥२॥ अचित्ते टक् ।। ५. १.८३॥ कर्मणः पराद्धन्तेरचित्तवति कर्तरि टक् प्रत्ययो भवति । वातं हन्ति-वातघ्नं तैलम्, पित्तघ्नं धृतम, श्लेष्मघ्नं मधु, रोगघ्नमौषधम्, जायाघ्नाः तिलकालकाः पतिघ्नी पाणिरेखा, सर्वकर्मघ्नी शैलेशी, स्वघ्नो नगरम्, शतघ्नी आयुधविशेषः, हस्तघ्नो ज्याधा-तत्रो वर्धपट्टः । बहुलाधिकारात् स्रघ्नादयः संज्ञायाम् । अचित्त इति किम् ? पापघातो यतिः, चौरघातो राजा, आखुधातो बिडाल:, मत्स्यघातो बकः, सस्यघातो वृषभः ।।८३।। ___न्या० स०-प्रचित्ते टक् तिलकालका इति-तिलानां तुल्यास्तिलका अलका इवालकास्ते च ते अलकाश्च, येषां लोके मित्र इति प्रसिद्धिः। शैलेशीति-शिलानामीशः शिलेशस्तस्येयं निष्प्रकम्पत्वात् । जाया-पतेश्चिह्नवति ॥ ५. १.८४ ॥ जाया-पतिभ्यां कर्मभ्यां पराद्धन्तेश्चिह्नवति कर्तरि टक् भवति । चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जायाघ्नो ब्राह्मणः, पतिघ्नी कन्या, अपलक्षणयुगित्यर्थः । चित्तवदर्थ आरम्भः ।।४।। ब्रह्मादिभ्यः ॥ ५. १.८५ ॥ ब्रह्मादिभ्यः कर्मभ्यः पराद्धन्तेष्टक् प्रत्ययो भवति । ब्रह्म हन्ति-ब्रह्मघ्नः, कृतघ्नः, शत्रुघ्नः, वृत्रघ्नः, भ्रूणघ्नः, बालघ्नः, शशध्नी पक्षिजातिः, गां हन्ति-गोघ्नः पातकी। बहुलाधिकारात् संप्रदानेऽपि-गां हन्ति यस्मै आगताय दातुस-गोनोऽतिथिः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । चित्तवदर्थ प्रारम्भः ॥५॥ हस्ति-बाहु-कपाटाच्छक्तौ ॥ ५. १.८६॥ एभ्यः कर्मभ्यः पराद्धन्तेः शक्तौ गम्यमानायां टक् भवति, चित्तवदर्थ आरम्भः । हस्तिनं हन्तु शक्तः-हस्तिघ्नो मनुष्यः, बाहुघ्नो मल्लः, कपाटघ्नश्चौरः । शक्ताविति किम् ? हस्तिनं हन्ति विषेण-हस्तिघ्रातो रसदः ।।८६।। नगरादगजे ॥ ५. १.८७॥ नगरात् कर्मणः पराद्धन्तेर्गजवजिते कर्तरि टक् भवति, चित्तवदर्थ आरम्भः । नगरघ्नो व्याघ्रः । अगज इति किम् ? नगरघातो हस्ती ।।७।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy