SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पाद - ३, सूत्र - ९-१३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः इमानि वचनानि पश्वमीसंज्ञानि भवन्ति । पञ्चमीप्रदेश :- "स्मे पश्वमी " [ ५.४.३१ ] इत्येवमादयः ।। ८ ।। [ ७ ह्यस्तनी - दिव ताम् छन्, सिव् तम् त, अम्बू व म; त आताम् अन्त, थास् श्राथाम् ध्वम्, इ वहिमहि ॥ ३.३.१ ॥ इमानि वचनानि ह्यस्तनीसंज्ञानि भवन्ति । ह्यस्तनी प्रदेशा:-- “ अनख़तने ह्यस्तनी' [ ५. २. ७ ] इत्येवमादयः ॥ ६ ॥ एताः शितः ।। ३. ३. १० ॥ एता वर्तमाना- सप्तमी - पञ्चमी - ह्यस्तन्यः शितः - शानुबन्धा वेदितव्याः । शित्त्वाच्च शित्कार्यम् - भवति भवेत्, भवतु, अभवत् ॥ १० ॥ अद्यतनी - दि ताम् अन्, सि तम् त, अम् व म त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि ॥ ३.३.११ ॥ इमानि वचनान्यद्यतनीसंज्ञानि भवन्ति । प्रद्यतनी प्रदेशा:- "प्रद्यतनी" [ ५.२.४ ] इत्यादयः ।। ११ ।। परोक्षा-णव अतुस् उस्, थव् अथुस् अ णव व म, ए श्राते इरे, से आये ध्वे, ए वहे महे ॥ ३. ३. १२ ॥ इमानि वचनानि परोक्षासंज्ञानि भवन्ति । परोक्षाप्रदेशा:- 'श्रु-सद-वस्भ्यः परोक्षा वा" [ ५.२.१ ] इत्येवमादयः ।। १२ ।। आशीः- क्यात् क्यास्ताम् क्यासुस्, क्यास् क्यास्तम् क्यास्त, क्यासम् क्यास्व क्याम्म, सीष्ठ सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम् सीय सीवहि सीमहि । ३. ३. १३ ॥ " ¿ इमानि वचनानि आशी संज्ञानि भवन्ति । कित्करणं "नामिनो गुरणोऽक्ङिति " [ ४. ३. १ ] इत्यादिषु विशेषणार्थम् । श्राशीः प्रदेशाः - आशिष्याशीः -- पश्चम्यौ" [ ५. ४. ३८ ] इत्यादयः ।। १३ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy