________________
५६४ ]
बृहद वृत्ति - लघुन्याससंवलिते
[पा० २. सू ४६-४८.]
इत्येतावादेशौ वा भवतः । दिवस्पृथिव्यौ, दिवः पृथिव्यौ, द्यावापृथिव्यौ । दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति ।। ४५ ।
उषासोषसः ॥ ३. २. ४६ ॥
देवताद्व ंद्व उत्तरपदे परे उषस् शब्दस्योषासा इत्ययमादेशो भवति । 5 उषश्च सूर्यश्च उषासासूर्यम्, उषासानक्तम्, उषासानक्त । केचित्तु सूर्य शब्दस्यापीच्छन्ति - सूर्यश्च सोमश्च उषासासोमा ।। ४६ ।।
उषः शब्दः प्रभातवाचको नपुंसकः । संध्या
न्या० स० -- उषासोषसः । वाचकस्तु स्त्रीक्लीब: ।। ३. २. ४६ ।।
मातरपितरं वा ।। ३. २. ४७ ।।
मातृपितृशब्दयोः पूर्वोत्तरपदयोर्द्वन्द्व े मातरपितरेति ऋकारस्य अर इति निपात्यते वा । माता च पिता च मातरपितरौ मातरपितराभ्याम्, मातरपितरयोः, पक्षे-मातापितरौ मातापितृभ्याम्, मातापित्रोः, एकशेषे तु पितरौ । शब्दरूपापेक्षो नपुंसकैकवचननिर्देश उत्तरपदस्य अरभावाभिव्यक्त्यर्थः । उत्तरपदस्यारं नेच्छन्त्यन्ये ।। ४७ ।।
न्या० स०--मातर० । अरभावाभिव्य इति अन्यथा मातरपितराविति कृते 'अङौं च ' [ १.४.३६ ] इत्यरादेशोऽपि संभाव्येत ।। ३ २ ४७ ।।
10
15
वर्चस्कादिष्ववस्करादयः ॥ ३. २.४८ ॥
शब्दाः
कुत्सितं वर्चो वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः कृतशषसाद्युत्तरपदाः साधवो भवन्ति । वर्चस्केऽवस्करः, अवकीर्यतेऽवस्करः-20 अन्नमलम्, तत्संबन्धात्तद्द शोप्यवस्करः, प्रवकरोऽन्यः, अपस्करो रथाङ्गे,
अपकरोऽन्यः । कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातौ, तत्फलान्यपि
कुस्तुम्बुरूरिण, अन्यत्र कुस्तुम्बुरुस्तिन्बुकवृक्षः । अवरस्परा, अपरस्परा वा क्रियासातत्ये, - प्रवरस्पराः साथ गच्छन्ति - सततं गच्छन्तीत्यर्थः, अन्यत्रावरपराः
4