SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ साधारण नियम २१६ दफा १७५ ]: सगोत्रः सपिण्डः तद्भावे समान गोत्रः सपिण्डस्तस्याप्यभावे बन्धुसन्निकृष्टः सपिण्डः बन्धूनां सपिण्डानां सन्निकृष्टः सपिण्डः स्वस्यासपिण्डः सोदकः इत्यर्थः पर्यवस्यति । तत्रापि सन्निकर्षो द्विविधा सगोत्रतया स्वल्पपुरुषान्तरेण च स्वस्यासपिण्डोपि स्वसमानगोत्रः स्वल्पपुरुषान्तरः सपिण्डानां सपिण्डो मुख्यतस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः सपिण्ड, सपिण्डः सोदक इति यावत् । सपिण्ड सोदकाऽसम्भवे समानगोत्र एकविंशात् ग्राह्यः तद्भावे समान गोत्रोऽसांपिण्डोऽपि ग्राह्यः तद्भावेऽसपिण्डेवेति शौनकीयात् । सन्देहे चौपपने दूरवान्धवं शूद्रमिव स्थापयेदिति वशिष्ठलिङ्गाच्च । दूरे वान्धवा यस्यासौं दूरखान्धवः गोत्रसपिण्ड्याभ्यामसन्निहित इत्यर्थः । संदेहोत्र कुलशीलादिविषयः सचासपिण्डे सगोत्रे च भवतीति सोप्यनुज्ञायते । अन्यत्र तु न कारयेदिति यद्यपि सपिण्डासपिण्डेभ्योऽन्यो न सम्भवतीति तथापि वर्णानां जातिष्वेव नचान्यत इति वाक्यशेषेण सपिण्डाऽसपिण्डाना सजातीयत्वेन विशेषणादसमानजातीयाः सपिण्डा असपिण्डाश्च व्यावर्तन्ते । अप्रतिसिद्धमनुमतं भवतीति न्यायेनानुकल्पतया तत्प्राप्ति सम्भवात् । इति दत्तक मीमांसायाम् । इन वचनोंका सारांश यह है कि सामान्य रीति से सपिण्डता सातवीं पीढ़ी तक रहती है चाहे समान गोत्रहो और चाहे असमान गोत्र । वृद्ध गौतम कहते हैं कि समान गोत्र अर्थात् अपने गोत्रमै विधि पूर्वक लिये हुए दशक और क्रीत आदि लड़के गोद लेने वालेके गोत्र वाले हो जाते हैं मगर वह लड़के सपिंड नहीं होसकते । यज्ञेश्वर भट्टाचार्यने इसे और भी साफ कर दिया है वह कहते हैं सपिण्ड सातवीं पीढ़ी तक रहता है, सातवीं पीढ़ी के निवृत्त
SR No.032127
Book TitleHindu Law
Original Sutra AuthorN/A
AuthorChandrashekhar Shukla
PublisherChandrashekhar Shukla
Publication Year
Total Pages1182
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy