SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २२४ सिद्धान्त-लक्षण-जागदोशी। जागदीशी तेन धूमवति तत्तत्संयोगसम्बन्धेन वह्निसामान्याभावसत्त्वेऽपि नाव्यातिः, तत्तत्संयोगाद्यवच्छिन्नप्रतियोगितायाः संयोगसामान्यानवच्छिन्नत्वात्, संयोगत्वस्य सम्बन्धविधयावच्छेदकतावच्छेदकत्वस्थल एव तथांत्वात् । ___ एवं 'यद्धर्मावच्छिन्ने'त्यत्रापि,-क्वचित् 'यादृशधर्मावच्छिन्नति बोध्यं, तेन 'दण्डिमान् दण्डिसंयोगा'दित्यादौ तादृशप्रतियोगितायां तद्द वितिः भेदेन लक्षणस्य नानात्वमिष्टमेवेति भावः । तेनेति । यादृशसम्बन्धावच्छिन्नत्वविवक्षणेनेत्यर्थः । नाव्याप्तिरिति । महानसीयसंयोगेन वह्वयभावप्रतियोगितायां संयोगत्वविशिष्टसंयोगावच्छिन्नत्वविरहेणोभयाभावसत्त्वान्नाव्याप्तिरित्यर्थः । इदमुपलक्षणम्-यादृशसम्बन्धावच्छिन्नत्वविवक्षणे संयोग-समवायान्यतरसम्बन्धेन वह्विसाध्यकधूमहेतौ केवलसमवायेन वह्वयभावमादायापि नाव्याप्तिरित्यपि द्रष्टव्यम् । अव्याप्त्यभावमुपपादयति-तत्तदिति । संयोगसामान्यानवच्छिन्नत्वात् = संयोगत्वमात्रावच्छिन्नसंयोगानवच्छिन्नत्वात् , सम्बन्धविधया = किञ्चित्सम्बन्धानवच्छिन्नत्वेन, अवच्छेदकतावच्छेदकस्थले प्रतियोगितावच्छेदकतावच्छेदकस्थले, तथात्वात् प्रतियोगितायां संयोगसामान्यावच्छिन्नत्वसम्भवात् , __ 'वह्निमान्धूमादित्यादौ यादृशधर्माप्रसिद्ध्या तत्र 'यद्धर्मावच्छिन्नत्व'मात्र निवेश एव कर्त्तव्य इत्याशयेनाह–क्वचिदिति । यत्र साध्यतावच्छेदकता किञ्चिद्धर्मा दीपिका वच्छेदकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्व,साध्यतावच्छेदकनिष्ठकिञ्चित्सम्बन्धानवच्छिन्नावच्छेदकतावच्छेदकतात्वावच्छिन्नप्रति-- योगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वोभयाभावः क्वचिन्निवेशनीयः । प्रथमं रूपवृतित्वं,-स्वावच्छेदकनिष्ठकिञ्चित्सम्बन्धावच्छिन्नावच्छेदकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन, द्वितीयं रूपवृत्तित्वञ्च,-स्वावच्छेदकनिष्ठकिञ्चित्सम्बन्धानवच्छिन्नावच्छेदकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । तेन न महानसीयसंयोगेन वढ्यभावमादाय 'वहिमान् धूमादित्यादावव्याप्तिः, न वा तत्तद्दण्ड्यभावमादाय 'दण्डिमान् दण्डिसंयोगा'दित्यत्राप्यव्याप्तिः ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy