________________
२२३
विवृति-दीपिकालङ्कता।
जागदीशी तथा च-तदभावप्रतियोगिताया,-धर्मविधया समवायेन, सम्बन्धविधया संयोगेन चावच्छेद्यत्वाभावान्नाव्याप्तिरिति भावः।
अत्र च कचित्-'यादृशसम्बन्धावच्छिन्ने'त्यपि द्रष्टव्यं, शब्दैक्यस्याऽनुपादेयत्वात् ,
विवृतिः तादृशोभयोपादाने तु-नाव्याप्तिरित्याह-तथा चेति । धर्मविधया = किञ्चि. त्सम्बन्धावच्छिन्नसाध्यतावच्छेदकतावत्वेन, संसर्गविधया=किञ्चित्सम्बन्धानवच्छिन्न. साध्यतावच्छेदकतावत्त्वेन,
नाव्याप्तिरिति । तथा च घटत्वसमानाधिकरणस्य समवायेन संयोग्यभावस्य प्रतियोगितायां, - किञ्चित्सम्बन्धावच्छिन्नावच्छेदकताश्रयसमवायावच्छिन्नत्वस्य, किञ्चित्सम्बन्धानवच्छिन्नावच्छेदकताश्रयसंयोगावच्छिन्नत्वस्य च, द्वयोरभावसत्त्वे बाधकाभावात् , उक्ताभावीयप्रतियोगितावच्छेदकसमवायनिष्ठावच्छेदकतायाः किञ्चित्सम्बन्धानवच्छिन्नत्वात्तथाविधसंयोगनिष्ठावच्छेदकतायाश्च किञ्चित्सम्बन्धा. वच्छिन्नत्वादिति न 'समवायिमान्घटत्वा'दित्यत्राव्याप्तिरित्यर्थः। .
नन्वत्र कल्पे 'वह्विमान्धूमादित्यत्राव्याप्तिः, महानसीयसंयोगेन वह्नित्वावच्छिन्नाऽनधिकरणधूमाधिकरणपर्वतवृत्त्यभावस्य,-महानसीयसंयोगेन वह्निसामा. न्याभावस्य प्रतियोगितायां वह्नित्वावच्छिन्नत्व-संयोगावच्छिन्नत्वयोयोः सत्त्वात् ,
एवं 'दण्डिमान् दण्डिसंयोगा'दित्यत्राप्यव्याप्तिः, चालनीन्यायेन प्रतियोगिव्यधिकरणहेतुसमानाधिकरणतत्तद्दण्डयभावप्रतियोगितायां, साध्यतावच्छेदकदण्डावच्छिन्नस्वस्य, साध्यतावच्छेदकसंयोगावच्छिन्नत्वस्य च द्वयोः सत्त्वादित्यत आह-अत्र चेति । निरुक्तलक्षणे चेत्यर्थः ।।
समवायस्यैकत्वमते यत्सम्बन्धावच्छिन्नत्वमात्रविवक्षणेऽपि तेन सम्बन्धेन साध्यतायां सद्ध तावव्याप्त्यभावादाह-क्वचिदिति । __ वस्तुतस्तत्संयोगेन वह्विसाध्यकतद्धमहेतौ यत्सम्बन्धावच्छिन्नत्व'मात्रनिवेशेप्य. व्याप्त्यभावादाह-"क्वचिदिति"। यादृशसम्बन्धावच्छिन्नेत्यपि = यद्रूपावच्छिन्न. संसर्गावच्छिन्नेत्यपि, नन्वेवं लक्षणस्य नानात्वापत्तिरित्यत आह-शब्दैक्यस्येति। तथा च लक्ष्य
दीपिका क्वचिद्यादृशः सम्बन्ध इति । अयमभिप्रायः-प्रतियोगिव्यधिकरणहेतु. मनिष्ठाऽभावीयप्रतियोगितासामान्ये,-पाध्यतावच्छेदकनिष्ठकिश्चित्सम्बन्धानवच्छिना