SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १७४ सिद्धान्त-लक्षण-जागदीशी। wwwwwwwwww दीधितिः -अव्यापकत्वाच्च, जागदीशी भावः । सामानाधिकरण्यधियो हेतुत्वस्य, तदंशे सम्बन्धविशेषनिवेशस्य वाऽनङ्गीकारमतेऽप्याह,-ॐ अव्यापकत्वाच्चेति * ।-'तेने'त्यनुषज्यते, तथा च यादृशसम्बन्धेन साध्यस्य हेतुव्यापकत्वं गृह्यते, वेनैव सम्बन्धेन साध्यसिद्धिः फलमतो-वृत्तिनियामकसम्बन्धेन साध्यस्य हेतुव्यापकत्वाऽसम्भवादेव न तेन 'सम्बन्धेन साध्यस्य प्रमानुमितिरिति भावः । ननु वृत्तिनियामकसंयोगेनापि गगनस्य पृथिवीत्वादिव्यापकत्वं दुर्वार, तादृशसम्बन्धेन गगनसम्बन्ध्यप्रसिद्ध्या गगनाभावस्य प्रतियोगिव्यधिकरणत्वाभावात् , तादृशाभावान्तरप्रतियोगित्वस्य च गगनादावसत्त्वादत विटतिः ननु सामानाधिकरण्यघटितव्याप्तिज्ञाने सामानाधिकरण्यज्ञानस्य हेतुतया. ऽनुमितावपि तस्य हेतुत्वमावश्यकमित्यत आह-तदंश इति । सामानाधिकरग्यघट के साध्ये, हेतौ चेत्यर्थः। सम्बन्धविशेषनिवेशस्य = साध्यतावच्छेदकसम्बन्धस्य, हेतुतावच्छेदकसम्बन्धस्य चेत्यर्थः । अनङ्गीकारमत इति । तथा च येन केनापि सम्बन्धेन सामानाधिकरण्यज्ञानस्यानुमितिहेतुतयाऽनुमितौ सम्बन्धमाननियामकाभावाद्वत्त्यनियामकसंयोगेन गगनसम्बन्धित्वज्ञानादपि वृत्तिनियामकसंयोगेन गगनानुमितिः स्यादिति भावः । ___ ननु त्तिनियामकसंयोगेन (गगनादेरव्यापकत्वेऽपि,-तेन सम्बन्धेन गगना. नुमितिः स्यादित्यतो भावमाह-तथा चेति । सामानाधिकरण्यज्ञानस्यानुमितिविधेयतावच्छेदकतया संसर्गभानाप्रयोजकत्वेऽपि,-व्यापकतावच्छेदकसम्बन्धस्यैवा. नुमितौ विधेयतावच्छेदकसंसर्गतया भानोपगमावृत्तिनियामकसंयोगेन गगनादेः पृथिवीत्वाव्यापकतया न तेन सम्बन्धेन गगनानुमितेः सम्भव इत्यभिप्रायः । वृत्तिनियामकसंयोगेन व्यापकत्वभ्रमात्तेन सम्बन्धेन भ्रमानुमित्युत्पादेऽपि,-न प्रमा. नुमितिः कदा चिदपि सम्भवतीत्याशयेनाह-न तेन सम्बन्धेनेति । वृत्तिनि. यामकसंयोगसम्बन्धेनेत्यर्थः । 'व्यक्तीभविष्यती'त्यादि ग्रन्थोत्थितौ बीजमाह-नन्विति । तादृशसम्बन्धेनत्तिनियामकसंयोगसम्बन्धेन, प्रतियोगिव्यधिकरणत्वाभावादिति । 'टत्ति१ सम्बन्धेनेति पाठः कचिन्नोपलभ्यते ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy