SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५६ विवृति - दीपिकालङ्कृता । जगदीशी वयादेः साध्यतायां तत्तद्धूमेऽव्याप्तिः, - तादृशप्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिनो यदधिकरणं · तदन्यत्वस्य, — साध्यतावच्छेदकसम्बन्धेन यत्प्रतियोगिसम्बन्धि, तदन्यत्वस्य च, - -- — हेतुमत्यप्रसिद्धेरिति वाच्यम् ; तादृशप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपितविशे 'षरगताविशेषेण, - — साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपितविशेषणताविशेषेण वा, - -- तादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वसामान्याभावश्योक्तत्वात्, - अन्यथा कालिकादिसम्बन्धेन सर्व्वस्यैव हेतुमतः प्रतियोग्यधि-करणतावच्त्वात् प्रतियोग्यनधिकरण हेत्वधिकरणाप्रसिद्धेः, । विटति: तादृशप्रतियोगितावच्छेदकसम्बन्धेन = पर्वताद्यनुयोगिक संयोगसम्बन्धेन, प्रतियोगिनः = धूमादेः । समाधत्ते - तादृशेति । प्रथमकल्पाभिप्रायेणेदं, तथा च-' - 'स्वप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणताप्रतियोगिकस्वरूपसम्बन्धेन, - यादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वसामान्याभाववद्धे त्वधिकरणवृत्त्यभावीय साध्यतावच्छेदकसम्बन्धावच्छिन्नतादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्यं' प्रथमकल्पाभिमतलक्षणस्यार्थः, । भवति हि - पर्वताद्यनुयोगिकसंयोगसम्बन्धेन घटाद्यभाव एव लक्षणघटकः, तदीयप्रतियोगितावच्छेदकपर्वताद्यनुयोगिक संयोगावच्छिन्नवह्वयाद्यधिकरणताप्रतियोगिकस्वरूपस्य घटत्वावच्छिन्नाधिकरणताव्यधिकरणसम्बन्धतया, तेन सम्बन्धेन 'घटाभावप्रतियोगितावच्छेदकघटत्वावच्छिन्नाधिकरणत्वसामान्या भावस्य हेतुमति पर्व - तादौ सच्चात् । साध्यतेति । द्वितीयकल्पाभिप्रायेणेदं, ! तथा च 'साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणताप्रतियोगिकस्वरूप सम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिनाधिकरणत्वसामान्याभाववद्धे स्वधिकरण वृत्त्यभावीयप्रतियोगितावच्छेदकतत्तत्सम्बन्धाव
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy