________________
૨૫૮
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः तथा च सम्बन्धभेदेन प्रतियोगिता न विशेषणीया,
__ जागदीशी -तन्न,-सम्बन्धान्तरावच्छिन्नतत्तदनन्तप्रतियोगितावच्छेदकभेदकूटघटितत्वेन 'यद्वे'त्यादिकल्पस्यैव गुरुतरत्वादित्याहुः ।
सम्बन्धभेदेन =साध्यतावच्छेदकसम्बन्धभेदेन । न चोक्तमतद्वय एव पर्वताद्यनुयोगिकसंयोगादिना
विरतिः दूषयति-तन्नेति । सम्बन्धान्तरेति । तत्तत्सम्बन्धावच्छिन्नप्रतियोगितावच्छेदकं यद्यत्-तत्तद्वयक्तित्वावच्छिन्नभेदकूटवत्साध्यतावच्छेदकघटितत्वेनेत्यर्थः । एकसम्बन्धावच्छिन्न प्रतियोगितावच्छेदकस्य सम्बन्धान्तरावच्छिन्नप्रतियोगितावच्छेदकभिन्नतया व्यभिचारिण्यतिव्याप्तिवारणाय 'भेदकूट'निवेशनमिति विभावनीयम् ।
ननु 'स्वप्रतियोगितावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नानधि. करणहेत्वधिकरणवृत्यभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यरूप'प्रथमकल्पाभिमत'व्याप्ति'लक्षणे पर्व. ताद्यनुयोगिकसंयोगेन वह्वयादेः साध्यतायां तत्तद्धमहेतावव्यातिः,
-घट-पटादेः कस्याप्यभावस्य लक्षणाघटकत्वात् , संयोगेन घटाद्यभावप्रति. योगितावच्छेदकसंयोगसम्बन्धेन स्वप्रतियोगितावच्छेदकघटत्वावच्छिन्नानधिकरणत्वस्य तत्तद्धमाधिकरणे पर्वतादौ सत्त्वेऽपि, तदीयघटादिनिष्ठप्रतियोगितायां साध्यताव. च्छेदकीभूतपर्वताद्यनुयोगिकसंयोगसम्बन्धावच्छिन्नत्वविरहात्,-तेन सम्बन्धेन घटादेरधिकरणस्यैवाप्रसिद्धः, ___ एवं-साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नानधिकरणहेत्वधिकरणवृत्त्यभावीयप्रतियोगितावच्छेदकतत्तत्सम्बन्धावच्छिन्नप्रतियोगितावच्छेद. कभेदकूटवत्साध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यरूप-'यद्वा'कल्पाभिमतव्यातिलक्षणतोऽपि तत्राव्याप्तिः,
-संयोगेन घटाद्यभावीयप्रतियोगितावच्छेदकघटत्वाद्यवच्छिन्नस्य साध्यतावच्छेद. कीभूतपर्वताद्यनुयोगिकसंयोगसम्बन्धेनाधिकरणाप्रसिद्ध्या कस्याप्यभावस्य लक्षणाघटकत्वात्-पर्वतायनुयोगिकसंयोगेन धूमाद्यभावप्रतियोगिनो धूमादेरधिकरणत्वस्यैव हेतुमति पर्वतादौ सत्त्वादित्याशङ्कते-नचेति । उक्तमतद्वये = निरुक्तार्थकमतद्वये,
१ 'तत्तुच्छ'मिति कलिकातामुद्रितपाठः ।