SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कृता । दीधितिः ११५ हेतुमतां,-विषयत्व-विशेषणत्वै-कार्थसमवायैः साध्यवत्त्वादिति चेत्, जगदीशी विशेषणता, – दिकृता, कालिकी च । एकार्थेति । - समवायस्यापि स्वात्मक एव स्वरूपसम्बन्ध इति, तत्रापि जात्येकार्थसमवायोऽस्ती. त्याशयः । 'जातिः सती' तिवत्, 'समवायः सन्नि' ति प्रतीतेरविशेषात्, जात्यधिकरणनिरूपितसमवायात्मकस्वरूपसम्बन्धेन तथा च समवायोऽपि जातिमानिति, - साध्याभावस्य प्रतियोगिसमानाधिकरणत्वादतिव्याप्तिरिति भावः । विटति: 1 वतामित्यर्थः । हेतुमतामिति । तत्तद्धेत्वधिकरणीभूतगगनादीनां, दिक्कालयोः, सामान्यादीनाञ्चेत्यर्थः । एतेन - निरुक्तहेतूनां व्यभिचारित्वमाविष्कृतम् । साध्यवत्वादिति । क्रमेण - साध्याभावप्रतियोगिनो ज्ञानस्य विषयतयाऽधिकरणत्वस्य गगनादौ, तादृशस्य विशेषगुणस्य कालिकेन, दिक्कृतविशेषणतासम्बन्धेन चाधिकरणत्वस्य दिक्कालयोः, तादृश्याश्च जातेरेकार्थं समवायसम्बन्धेनाधिकरणत्वस्य सामान्यादौ सत्वादित्यर्थः । एतेन - साध्याभावस्य प्रतियोगिव्यधिकरणत्वाभावः सूचितः । 'विशेषणता' पदार्थं व्याचष्टे - विशेषणतेति । ननु स्वाधिकरणानुयोगिकसमवायवत्त्वमेवैकार्थसमवायः, तादृशसमवायवत्त्वञ्च स्वरूपसम्बन्धेन समवाये नास्ति, स्वस्मिन् स्वरूपेण स्ववत्त्वस्यादृष्टचरत्वात्, एवञ्च समवाये निरुक्त सम्बन्धाभावात्तत्सम्बन्धिन्या जातेरपि स्वपदोपात्तायाः सत्वं न स्यादिति, – भावत्वाधिकरणे समवाये सम्बन्धसमान्येन जात्यभावस्य प्रतियोगिव्यधिकरणतया कुतोऽतिव्याप्तिरित्यत आह- समवायस्यापीति । स्वात्मकः = समवायात्मकः, तादात्म्यात्मक इति यावत्, तत्रापि = समवायेऽपि, जात्येकार्थेति । तथा च तादात्म्य-स्वरूपान्यतरसम्बन्धेन स्वाधिकरणानुयोगिक समवायवत्वस्य समवायेऽपि सरवेन, सम्बन्धसत्तायाः सम्बन्धिसत्तानियामकतया स्वपदोपात्त जातेरपि तत्र सस्त्रमक्षतमेवेति, न जातिसामान्याभावः समवायरूपहेत्यधिकरणेऽपि प्रतियोगिव्यधिकरण इति भावः । एकार्थसमवायसम्बन्धेन जातेः समवाये सत्त्वेऽनुभवमाह - जातिरिति । भावत्वस्य समवेतत्वार्थकत्वे समवायस्य हेत्वधिकरणत्वमेव न सम्भवतीत्याह
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy