SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच। हेयोपादेयता तावत्संसार विटपांकुरः। स्पृहा जीवति यावद्वै निर्विचार दशास्पदम्।।१५२।। प्रवृत्तौ जायते रागो निवृत्तौ द्वेष एव हि। निर्द्वद्वो बालबद्धीमानेवमेव व्यवस्थितः।।१५३ ।। हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यते।।१५४।। यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ।।१५५।। हरो यापदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते।।१५६।।
SR No.032112
Book TitleAshtavakra Mahagita Part 04
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1990
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy