SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच। तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः।।१५७।। न कदाचिज्जगत्यस्मिंस्तत्त्वज्ञो हन्त खिद्यति। यत एकेन तेनेदं पूर्ण ब्रह्मांडमंडलम्।।१५८॥ न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीतिमिवेमं निम्बपल्लवाः।।१५९॥ यस्तु भोगेषु भुक्तेषु न भवत्याधिवासितः।। अभुक्तेषु निराकांक्षी ताद्दशो भवदुर्लभः।।१६०।। बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः।।१६१॥ धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि।।१६२।। वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद्धन्य आस्ते यथासुखम्।।१६३।।
SR No.032112
Book TitleAshtavakra Mahagita Part 04
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1990
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy