________________
अष्टावक्र उवाच।
तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः।।१५७।। न कदाचिज्जगत्यस्मिंस्तत्त्वज्ञो हन्त खिद्यति। यत एकेन तेनेदं पूर्ण ब्रह्मांडमंडलम्।।१५८॥ न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीतिमिवेमं निम्बपल्लवाः।।१५९॥ यस्तु भोगेषु भुक्तेषु न भवत्याधिवासितः।। अभुक्तेषु निराकांक्षी ताद्दशो भवदुर्लभः।।१६०।। बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः।।१६१॥ धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि।।१६२।। वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद्धन्य आस्ते यथासुखम्।।१६३।।