SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ जनक उवाच। ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम्। अज्ञानाद्भाति यत्रेदं सोऽहमस्मि निरंजनः।।३५।। द्वैतमूलमहो दुःखं नान्यत्तस्यास्ति भेषजम्। दृश्यमेतन्मृषा सर्वमेकोऽहं चिद्रसोऽमलः।।३६।। बोधमात्रोऽहमज्ञानादुपाधिः कल्पितो मया। एवं विमृश्यतो नित्य निर्विकल्पे स्थितिर्मम।।३७॥ न मे बंधोऽस्ति मोक्षो वा भ्रांतिः शांता निराश्रया। अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम्।।३८॥ सशरीरमिदं विश्वं न किंचिदिति निश्चितम्। शुद्ध चिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना।।३९।। शरीरं स्वर्गनरको बंधमोक्षौ भयं तथा। कल्पनामात्रमेवैतत किं मे कार्यं चिदात्मनः।।४०॥
SR No.032109
Book TitleAshtavakra Mahagita Part 01
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1996
Total Pages424
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy