SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ [सू० १५५ ] संहननादिवर्णनम् । समाप्तेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुवबन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य परावृत्य बध्यन्त इति । [सू० १५५] [१] कइविहे णं भंते ! संघयणे पण्णत्ते ? गोयमा ! छवि संघयणे पण्णत्ते, तंजहा- वइरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलियासंघयणे छेवट्ठ (सेवट्ट ? ) संघयणे । 5 २८३ [टी०] अनन्तरं जीवानामायुर्बन्धप्रकार उक्तोऽधुना तेषामेव संहनन - संस्थानवेदप्रकारानाह- कइविहे णमित्यादि दण्डकत्रयं कण्ठ्यम्, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचम्, ऋषभस्तु पट्टः, वज्रं कीलिका, वज्रं च ऋषभश्च नाराचं च यत्रास्ति तद्वज्रर्षभनाराचसंहननम्, मर्कट-पट्ट- -कीलिकारचनायुक्तः प्रथमोऽस्थिबन्धः, मर्कट-कीलिकाभ्यां द्वितीयः, मर्कटयुक्तस्तृतीयः, मर्कटकैकदेशबन्धन- 10 द्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः, अगुलिद्वयस्य संयुक्तस्य मध्ये कीलिकैव दत्ता यत्र तत् कीलिकासंहननं पञ्चमम्, यत्रास्थीनि चर्मणा निकाचितानि केवलं तत् सेवार्त्तम्, स्नेहपानादीनां नित्यपरिशीलना सेवा, तया ऋतं प्राप्तं सेवार्त्तमिति षष्ठम् । [सू० १५५] [२] नेरइया णं भंते ! किंसंघयणी [ पण्णत्ता ] ? गोयमा ! छण्हं संघयणाणं असंघयणी, णेवट्ठी, णेव छिरा, णवि ण्हारू, जे पोग्गला 15 अणिट्ठा अकंता अप्पिया अमणुण्णा अमणावा ते तेसिं असंघयणत्ताए परिणमति । असुरकुमारा णं [ भंते!] किंसंघयणी पण्णत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी, णेवट्टी, णेव छिरा जाव जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति । एवं जाव थणियकुमार 20 त्ति । पुढवि[काइया णं भंते !] किंसंघयणी पन्नत्ता ? [ गोयमा !] सेवट्टसंघयणी पण्णत्ता, एवं जाव संमुच्छिमपंचेंदियतिरिक्खजोणिय त्ति । गब्भवक्कंतिया १. परावृत्य बध्यंत जे २ हे२ ।। २. प्रकारामाह जे१ । 'प्रकारमाह खं० ॥। ३. नाराच खं० ॥। ४. मर्कटकपट्ट जे२ ।। ५. मर्कटक - कीलि जे२ हे२ ।। ६. अत्र 'अस्थिद्वयस्य' इति पाठः शुद्धो भाति ।। ७. णेव अटी० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy