SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 5 आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे असुरकुमारिंदवज्जियाणं भोमेज्जाणं देवाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता ६ | 10 १० असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता ७ असंखेज्जवासाउयगब्भवक्कंतियसन्निमणुयाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता ८| वाणमंतराणं देवाणं उक्कोसेणं एगं पलितोवमं ठिती पण्णत्ता ९ । जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समब्भहियं ठिती पण्णत्ता १० सोहम्मे कप्पे देवाणं जहणणेणं एगं पलितोवमं ठिती पण्णत्ता ११ । सोहम्मे कप्पे अत्थेगतियाणं देवाणं एगं सागरोवमं ठिती पण्णत्ता १२ । ईसाणे कप्पे देवाणं जहण्णेणं सातिरेगं [ एगं] पलितोवमं ठिती पण्णत्ता १३ । ईसाणे कप्पे देवाणं अत्थेगतियाणं एगं सागरोवमं ठिती पण्णत्ता १४ । जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसुत्तरं लोगहियं विमानं 15 देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगं सागरोवमं ठिती पण्णत्ता १५। [७] ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा सं वा णीससंति वा १६ । तेसि णं देवाणं एगस्स वाससहस्सस्स आहार समुप्पज्जति १७। 20 संतेगतिया भवसिद्धिया जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति १८ । [ टी०] एवं चात्मादीनां सकलशास्त्रप्रपञ्चयानामर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मानात्मपरिणामरूपाणामर्थानां तदेवाह, जंबू इत्यादि सूत्रसप्तकमाश्रयविशेषाणां १. “प्रपंच्यमानामर्थानां जेमूर । प्रपंच्यामानामर्थाना जेसं२ । “प्रवंध्यानामर्थानां खं० ॥। २. अधुनात्मपरि १ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy