SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 374 उतराध्ययन मूलम् - सबेसिं चेत्र कम्माणं, पएसग्गमणंतगं । गठिअसत्ताईअं, अंतो सिद्धाण आहिअं ॥ १७ ॥ । व्याख्या - सर्वेषां चः पूत एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशानं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं ग्रन्थिकसत्त्वा ये ग्रन्थिदेशं गत्वापि तं भित्त्या न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृशन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्म परमाण्वपेक्षं चैतत्, अन्यथा हि सर्वजीवेभ्यो. प्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्येतेति ॥ १७ ॥ क्षेत्रमाह मूलम् - सङ्घजीवाण कम्मं तु, संगहे छद्दिसागयं । सर्व्वसुवि पएसेसु, सवं सर्व्वण बज्झगं ॥ १८ ॥ व्याख्या - सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूर्ती संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृह्णन्ति । कीदृशं सदित्याह - 'छहिसागयंति' षण्णां दिशां समाहारः षड्रदिशं तत्र गतं स्थितं पदशगतं, एतच्च द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः - "एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिर्सि करेह ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसिं सिअ छदिसिं करेह । बेइंदिअ - तेइंदिअ - चउरिंदिअपंचिंदिआ निअमा छद्दिसिंति । " तच संगृहीतं सत् केन सह कियत् कथं वा वद्धं स्यादित्याह - 'सधेवि परसेसुति' सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्व ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ॥ १८ ॥ कालमाह - मूलम् — उदहिस रिसनामाणं, तीसई कोडिकोडिओ । उक्कोसिआ ठिई होई, अंतोमुहुत्तं जहण्णिआ१९ वरणिजाण दुहंपि, वेअणिजे तहेव य । अंतराए अ कम्मंमि, ठिई एसा विआहिआ २० व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः तेषां त्रिंशत्कोटाकोट्यः 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त्त जघन्यैव जघन्यका ॥ १९ ॥ केषामित्याह - 'आवरणिजाणत्ति' आवरणयोर्ज्ञानदर्शन विषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानयोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा सकपायस्योच्यते । यदुक्तं - "मोतुं अकसायठि, बारमुहुत्ता जहन्न वेअणिएत्ति” । अकपायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ॥ २० ॥ मूलम् — उदहिस रिसनामाणं, सत्तरि कोडिकोडिओ । मोहणिजस्स उक्कोसा, अंतोमुहुत्तं जहण्णिआ २१ तेत्तीस सागरोवम, उक्कोसेण विआहिआ । टिई उ आउकम्मस्स, अंतोमुहुत्तं जहण्णिआ २२ उदहिस रिसनामाणं, वीसई कोडिकोडिओ । नामगोत्ताण उक्कोसा, अट्ठमुहुत्ता जहण्णिआ २३ व्याख्या - स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाह - मूलम् — सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ । सर्व्वसुवि पएसग्गं, सवज्जीवेसऽइच्छिअं ॥२४॥ व्याख्या - सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूत, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामत्रं परिमाणं प्रदेशानं 'सवजीवेसइच्छिअंति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह - मूलम् - तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चैव, खवणे अ जए बुहेत्ति बेमि ॥ २५ ॥ व्याख्या — यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy