SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 212 पापा रतिसमयकृत, क्रन्दितशब्द का प्रोषितभर्तृकादिकृतानन्दरूपं, मिलपितशयं पा विलापरूपं, मोता भवति बस निर्ग्रन्था, शेषं प्राग्वदिति सूत्रार्थः ॥५॥८॥षष्ठमाहमूलम्-नो निग्गंथे पुवरयं पुटकीलिअं अणुसरित्ता भवइ, त कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं पुवरयं पुवकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखावा जाव-धम्माओ भंसिज्जा, तम्हा खल्लु नो निग्गंथे इत्थीणं पुवरयं पुवकीलिअं अणुसरेजा ॥९॥ ___ व्याख्या-नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोग, पूर्वक्रीडितं पूर्वकालमावि स्त्रीभिः सह घृतादिक्रीडारूप, अनुस्मर्ता मनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥६॥९॥ सप्तममाह-- मूलम्-णो पणि आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु पणि पाणभोअणं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णसाओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेजा॥ १०॥ व्याख्या-नो प्रणीतं गलत्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेककारकमाहारमाहारयिता भवति या स निर्ग्रन्थः, शेषं प्राग्यदिति सूत्रार्थः ॥७॥ १०॥ अष्टममाहशब्दं वा रतिसमयकृतं, क्रन्दितशब्द वा प्रोपितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा विलापरूपं, श्रोता भवति व स निम्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ५॥ ८॥ षष्ठमाहमूलम्-नो निगंथे पुत्वरयं पुवकीलिअं अणुसरित्ता भवइ, तं कहमितिचे ? आयरिआह-निग्गंथस्स खल्लु इत्थीणं पुवरयं पुबकीलिअंअणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाय-धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे इत्थीणं पुवरयं पुवकीलिअं अणुसरेज्जा ॥ ९॥ ___ व्याख्या-नो निम्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोग, पूर्वक्रीडितं पूर्वकालभावि स्त्रीभिः सह घूतादिक्रीडारूपं, अनुस्मा अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ ६ ॥९॥ सप्तममाहमूलम्--णो पणि आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खल्ल पणि पाणभोअणं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णताओ वा धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेजा ॥ १०॥ ___ व्याख्या-नो प्रणीतं गलत्लेहविन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेककारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ७॥ १० ॥ अष्टममाहमूलम्-नो सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु सहरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेअं वा लभेजा, उम्मादं वा पाउणिज्जा, दीहकालिअं वा रोगायक हविज्जा, केवलिपण्णताओ वा धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, वसमे बंभचेरसमाहिहाणे हवइ ॥ १३ ॥ व्याख्या-नो नैव शब्दरूपरसगन्धस्पर्शानभिष्वङ्गहेतूननुपतति अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानु. पाती भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि प्राग्वत् , दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः॥१०॥१३॥ मूलम्-भवंति इत्थसिलोगा तंजहा व्याख्या-भवन्ति विद्यन्ते अत्र पूर्वोक्तार्थे श्लोकाः पद्यरूपास्तद्यथामूलम्-जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खडा, आलयं तु निसेवए ॥१॥ व्याख्या-'जंति' प्राकृतत्वात् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यख्याधभावादनाकीस्तत्तत्प्रयोजनागतख्या.
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy