SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१] षडशीतिनामा चतुर्थः कर्मप्रभ्थः । [ १११ तं च काययोगं निरुन्धानः सूक्ष्मक्रियमप्रतिपातिध्यानमधिरोहति । तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेह त्रिभागवतिप्रदेशो भवति । यदाह भाष्यसुधासुधांशु: "तत्तो य सुमपणगस्स पढमसमओववन्नस्स || (विशेषा. गा० ३०६२) जो किर जहन्नजोगो, तदसंखेज्जगुणहीण मिक्किक्के । समए निरु भमाणो, देहतिभागं च मुचंतो ॥ रुंभइ स कायजोगं, संखाईएहिँ चेव समएहिं । तो योगनिरोहो, सेलेसीभावयामेई || (विशेषा. गा. ३०६३ - ३०६४) सीलं च समाहाणं, निच्छ्यओ सव्वसंवरो सो य । तस्सेसो सेलेसो, सेलेसी होइ तदवत्था || हस्सक्खराइ मज्मेण जेण कालेन पंच भण्णंति । अच्छड़ सेलेसिगओ, तत्तियमित्तं तओ कालं ॥ तणुरोहारं भाओ, झायइ सुहुमकिरिया नियट्टि सो । बुच्छिन्नकिरियामप्पडिवाई सेलेसिकालम्मि || (विशेषा०गा०३०६७ - ३०६६) प्रज्ञापनायामप्युक्तम् जोगनिरोहं करिता अजोगयं पाउणइ, अजोगयं पाउणित्ता ईसि हस्सपंचक्खरुच्चारणद्धाए अमं खेज्जसमइयं अंतमुहुत्तियं सेलेसिं पडिवज्जइ, पुव्वरइयगुणसेढीयं च णं कम्मं तीसे सेलेसद्धाए असंखेज्जाहिं गुणसेढीहिं असंखेज्जे कम्मखंधे खवयंते वेदणिज्जाउयनामगोए इच्चेए चत्तारि कम्मंसे जुगवं खवित्ता ओरालिय तेयाकम्मगाईं सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीए अफुसमाणईएसमए अविग्गहेणं उडूढं गंता सागारोवउत्ते सिज्झइ || (समु०प०३६ पत्र ६०७ - २) १ ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य ॥ यः किल जघन्ययोगः तदसङ्ख्ये यगुणहीनमेकैकस्मिन् । समये निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ रुणद्धि स काययोगं सङ्ख्यातीतैरेव समयैः । ततः कृतयोगनिरोधः शैलेशीभावतामेति ॥ शीलं च समाधानं निश्चयतः सर्वसंवरः स च । तस्येशः शैलेशः शैलेश भवति तदवस्था ॥ ह्रस्वाक्षराणि मध्येन येन कालेन पश्च मण्यन्ते । भास्ते शैलेशीगतस्तावन्मात्रं ततः कालम् || तनुरोधारम्भाद् ध्यायति सूक्ष्मक्रियाऽनिवृत्ति सः । व्युच्छिन्नक्रियाऽप्रतिपातिनं शैलेशीकाले ॥ २ योगनिरोधं कृत्वाऽयोगतां प्राप्नोति, अयोगतां प्राप्य ईषत् पञ्चहस्त्राक्षरोच्चारण: द्धया असङ्घ सामयिकीमान्त मौहूर्तिक शैलेशीं प्रतिपद्यते, पूर्वरचितगुणश्रेणिकं च कर्म तस्यां शैलेश्यद्धायामसङ्ख्यं यामिगुणश्रेणिभिरसङ्ख्ये यान् कर्म स्कन्धान् क्षपयन् वेदनीयायुर्नामगोत्राणि इत्येतांश्चतुरः कर्माशान् युगपत् क्षपयित्वौदारिकतैजसकार्मणानि सर्वैर्विप्रहानैर्विप्रजह्य ऋजुश्रेण्याऽस्पृशद्गत्या एकसमयेनाविप्रहेोगा साकारोपयुक्तः सिध्यति ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy