SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १६० देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [गाथा समये समये कर्मादाने सति सन्ततेनं मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥ नाकर्मणो हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्याऽवस्थानेन तु, सिद्धः समयस्थितिबन्धः ॥ योगनिरोधं च कुर्वाणः प्रथमं मनोयोगं निरुणद्धि, तत्र पर्याप्तमात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मानश्च तद्व्यापारस्तस्माद् असङ्ख्य यगुणहीनं मनोयोग प्रतिसमयं निरुन्धानोऽसङ्खये यैः समयः साकल्येन निरुणद्धि । यदाह भगवान् श्रीमदार्यश्यामः___ 'से णं पुव्यामेव सन्निस्स पंचिंदियस्स पज्जत्तयस्स जहन्नजोगिस्स हिट्ठा असंखेज्जगुणपरिहीणं पढमं मणजोगं निरु भइ ॥ (प्रज्ञा० समु० पद ३६ पत्र ६०७-२) भाष्यकाराऽप्याहपज्जत्तमित्तसन्निस्स जत्तियाई जहनजोगिस्स । हुंति मणोदव्वाइं; तव्वावारो य जम्मत्तो ।। - तदसंखगुणविहीणं, समए समए निरुभमाणो सो । मणसो सन्चनिरोहं, कुणइ असंखिज्जसमएहिं ॥ (विशेषा० गा० ३०५९-३०६०) 'तओ अणंतरं च | बेइंदियस्स पज्जतगस्स जहन्नजोगिस्स हिट्ठा असंखिज्जगुणहीणं दुच वइजोगं निरंभइ ।। (प्रज्ञा० समु० पद ३६ पत्र ६०७-२) भाष्यकृदप्याहपज्जत्तमित्तबिंदियजहन्नवइजोगपज्जवा जे उ। तदसंखगुणविहीणं,समए समए निरु भंतो ।। सम्बवइजोगरोह, संखाईएहि कुणइ समएहिं । (विशेषा० गा०३०६१-३०६२ ) "तओ अणंतरं च णं सुहुमस्स पणगजीवस्स अपजत्तगस्स जहन्नजोगिस्स हिट्ठा असंखेज्जगुणपरिहीणं तच्चं कायजोगं निरु भइ ।। (प्रज्ञा० समु. पद ३६ पत्र ६०७-२) १ स पूर्वमेव संज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणपरिहीणं प्रथम मनोयोगं निरुणद्धि ॥ २ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः। भवन्ति मनोद्रव्याणि तव्यापारश्व यन्मात्रः ॥ तदसडख्यगुणविहीन समये समये निरुन्धन सः । मनसः सर्वनिरोध करोत्यसबसणेयसमयः । ३ ततोऽनन्तरं च द्वीन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणहीनं द्वितीयं वचोयोगं निरुणद्धि ॥ ४ पर्याप्तमात्रद्वीन्द्रियजघन्यवचोयोगपर्यायाः ये तु । तदसङ्ख्यगुणविहीनं समये समये निरून्धन् । सर्ववचोयोगरोध सङ्ख्यातीतः करोति समयैः ।। ५ ततोऽनन्तरं च सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्घय यगुणपरिहीणं तृतीयं काययोगं निरुणद्धि ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy