SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ૨૨૪ ગુજરાતી સાહિત્યનો ઇતિહાસ ગ્રંથ : ૧ १७. प्रागुअसंग्रह, पृ. ७ १८. चक्रुर्हसन्त्यश्च तथैव रासं तद्देशभाषाकृतिवेषयुक्ताः । सहस्ततालं ललितं सलीलं वराङ्गना मङ्गलसंभृताङ्गय: ।। हरिवंश २-८८-७ २०. १८. तौ राससक्तैरतिकूर्दमानैर्यदुप्रवीरैरमरप्रकाशैः । हर्षान्विंत वीर जगत्तथाभूत् शेमुश्च पापानि जनेन्द्रसूनो ।। २ ४, २-८८-२२. नारहने रासप्रणेता महेस छे. रास પૂરો થયો ત્યારે નારદનો હાથ ઝાલી કૃષ્ણ સમુદ્રમાં સૌ સાથે ખેલવા પડ્યા વગેરે કથા આપી છે. २१. २२. भजे छे (दुखी 'सैतिहासिद्ध है. अ. संग्रह, ધવલગીતો જ છે. ६-८), पए से मात्र स्तुत्यात्म २३. २४. કાલિદાસના માલવિકાગ્નિમિત્રમાં બીજા અંકમાં માલવિકા ‘છલિતક' વૃત્ત કરે છે તે મને આ જ લાગે છે. એમાં ત્યાં ગેય ચીજ પણ ૨જૂ થઈ છે જ. आज्ञापयामास ततः स तस्यां निशि प्रदृष्टो भगवानुपेन्द्रः । छालिक्यगेयं बहुसंनिधानं यदेव गान्धर्वमुदाहरन्ति ।। ६७ ।। जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियुक्ताम् । हल्लीसकं तु स्वयमेव कृष्णः सवंशघोषं नरदेव पार्थः ।। ६८ ।। मृदङ्गवाद्यानपरांश्च वाद्यान्वराप्सरस्ता जगृहुः प्रतीताः ।... हरिवंश २-८ ९-६७ थी ६८ अज्ज भट्टिदामोदळो ईमष्षिं वृन्दावणे गोवकण्णआहि षह हल्लीषअं णाम पक्कीळिदुं आअच्छदि ।... तेण हि षब्बेहि गोवजणेहि षह भट्टिदामोदळ स्स हल्लीषअं पेक्खह्म । (जासयरित, पृ. ३६-३८) । धोषसुन्दरि ! वनमाले ! चन्दलेखे! मृगाक्षि ! घोषस्यानुरूपोऽयं हल्लीसकनृत्तबन्ध उपयुज्यताम् । (५.४१) २३२८. कालिअस्स पञ्च फणाणि अक्कमन्तो हळ्ळीषअं पकिळदि । (जासयरित, पृ.५१ ) एवं स कृष्णो गोपीनां चक्रवालैरलंकृतः । शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ।। (हरिवंश २-२०-34) टी$ : चक्रवालैः मण्डलैः हल्लीसक्रीडनम् । एकस्य पुंसो बहुभिः क्रीडने सैव रासक्रीडा । गोपीनां मण्डलीनृत्यबन्धने हल्लीसकं विदुः ।। આ ગ્રંથ ઈ. સ. ની બીજી સદીનો તામિળ ભાષાનો છે. આ નૃત્તાદિ વિશેની વિશદ यर्या भाटे दुखो Indian Culture, Vol. IV, पृ. २६७-७१. तामिमां 'शसनृत्त'ने ऐचियर् कुरवइ हेवामां आवे छे. (दुखी Gita - Govinda with Abhinaya3. वासुदेव शास्त्री, तांभेर, १८६३, Introduction, पृ. १ ( तांभेर सरस्वती महास-अंथभाणा, अं.६)
SR No.032072
Book TitleGujarati Sahityano Itihas Part 01
Original Sutra AuthorN/A
AuthorUmashankar Joshi & Others
PublisherGujarati Sahitya Parishad
Publication Year2001
Total Pages328
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy