SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३१ ( १६५ ) संवत् १५२८ वर्षे चैत्र वदि १० गुरौ श्रीश्रीवंशे मं० सांगा भार्या टीबू पुत्र मं० रत्ना सुश्रावकेण भा० धारिणी पुत्र वीरा हीरा नीना बाबा सहितेन पितृव्य मं० सहसा पुण्यार्थ श्री अचलगच्छगुरु श्रीजयकेसरिसूरिरूप० श्री सुविधिनाथबिंब का० प्र० श्रीसंघेन श्रीः । ( १६६ ) ॥ १५२८ चैत्र वदि १० गुरौ श्रीउएसवंशे मीठडीशाखीय सो० हेमा भा० हमोरदे पु० सो० जावड सुश्रावकेण भा० जसमादे पूरी पु० गुणराज हरखा श्रीराज सिंहराज सोजपाल पौत्र पूना महिपाल कूरपाल सहितेन ज्येष्ठपत्नी पुण्यार्थं श्रीअंचलगच्छे श्रीजयकेसरिसूरी उप० श्रीसंभवनाथ त्रिवं का० प्रति० श्रीसंघेन श्रीः ( १६७ ) संवत् १५२९ वर्षे फागुण सुदि २ शुक्रे । श्रीउएसवंशे | मीठडया गोत्रे व्य० सायर भा० चमकू पुत्र व्य० धनाकेन भा० घनादे पुत्र जेता सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश श्रीजय के सरिरीणामुपदेशेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं संघेन पारकर नगरे ( १६८ ) संवत् १५२९ वर्षे फागुण शुदि २ शुक्रे श्री श्री वंशे रसोइया गोत्रे थे० गुहा भार्या रंगाई पुत्र श्रे० देधर सुश्रावकेण भा० कुंवरि भ्रातृ सीधर युतेन श्रीअंचलगच्छेश्वर श्रीजयकेसरि सूरीणामुपदेशेन स्वश्रेयोऽर्थं श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन || श्री पत्तन नगरे ॥ ( १६९ ) संवत् १५२९ वर्षे फागुण सुदि २ शुक्रे श्री श्रीवंशे रसोइया गोत्रे श्रे० गुहा भार्या रंगाई पुत्र श्रे० देवर सुश्रावकेण भा० कुंवरि भ्रातृ सीधर युतेन श्रीअंचलगच्छेश्वर श्रीजयके- सरिस्रीणामुपदेशेन स्वश्रेयोर्थं श्रीशांतिनाथ चिंचं कारितं प्रतिष्ठितं श्रीसंघेन श्री पत्तननगरे ॥ (૧૬૫) થરાદના શ્રી વીરપ્રભુચૈત્યની ધાતુમૂર્તિ ઉપરના લેખ. (૧૬૬) સુરતના નગરશેઠની પેાળના શ્રી ગેાડીપાર્શ્વનાથના મંદિરની ધાતુમૂર્તિ ઉપરના લેખ. (૧૬૭) જેસલમેરના શેઠ થીસાહજીના દેરાસરની પંચતીર્થી ઉપરના લેખ. (१६८) जलातना श्री शांतिनाथन्निनालय (आरी पाडो)नी धातुभूर्ति उपरना बेम. .(११८) ४रेडा(भेवाड) ना श्री पार्श्वनाथ ना भहिरनी पंचतीर्थी उपरनो सेम.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy