________________
(१६० ) संवत् १५२८ वर्षे पोषवदि ५ बुधे श्रोश्रीमालज्ञातीय श्रे० देवा भा० देऊ सुत गणीयानीसलेन स्वपितृव्य सिवा भ्रातृ घेता झीथा निमित्तं श्रीनमिनाथबिंब कारापितं प्र० अंचलगच्छे श्रीजयकेसरिसूरिभिः श्रीरस्तु ॥
( १६१ ) सं० १५२८ वर्षे माघ वदि ५ गुरौ श्रीश्रीवंशे श्रे० जेसा भा० रामति सु० श्रे० षोनाकेन भ्रातृ जीवायुतेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरिणामुपदेशेन स्वश्रेयसे धर्मनाथबिंब का० प्र० श्रीसंघेन गूंदीग्रामे ॥
(१६२)
___ सं० १५२८ चैत्र व० १० गुरौ श्रीओएस व० मिठडीआ सो० जावड़ भा० जस्मादे पु० सो० गुणराज सुश्रावकेण भा० मेधाई पु० पूनां महिपाल भात हरषा श्रीराजसिंह राज सोनपाल सहितेन श्रीअंचलगच्छे श्रीजयकेशरिसूरि उ० पत्नि पुण्यार्थ श्रीकुंथुनाथबिंब कारितं । प्र० श्रीसंघेन चिरं नंदतु ।
( १६३ ) संवत् १५२८ वर्षे चैत्र वदि १० गुरौ श्रीश्रीवंशे सो० मना भार्या रांभू पुत्र सो० मांडण सुश्रावकेण भा० लहिकू पुत्र सो० नरपति सो० जीवा सो० राजा पौत्र वस्ता कीका सहितेन पुत्रवधू जसमादे पुण्यार्थ श्रीअंचलगच्छाधीश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब का० प्र० संघेन ।
( १६४ )
संवत् १५२८ वर्षे चैत्र वदि १० गुरौ श्रोवीरवंशे श्रे० मांडण भार्या जयतू पुत्र श्रे० कुंपा सुश्रावकेण भा० मनी पुत्र कीका भ्रा० देवसी सहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छाधीश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीनेमिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૧૬૦) માતરના શ્રી સુમતિનાથમુખ્યબાવનજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૬૧) અમદાવાદના શ્રી સીમંધરજિનના દેરાની ધાતુ પ્રતિમા ઉપરને લેખ. (૧૬૨) લખનૌને લાલા હીરાલાલજીના દેરાસરની પ્રતિમા ઉપરનો લેખ. (૧૬૩) નડીઆદના શ્રી અજિતનાથ જિનાલયની ધાતુપ્રતિમા ઉપર લેખ. (१६४) मातना श्री शांतिनाशिनालय( प)नी धातुप्रतिमा ५२ना बेम