SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) सं० १५२४ वर्षे आ० शुदि १० शुक्रे श्रीश्रीवंशे मं० सांगन भा० सोहागदे पुत्र मं० वीरधवल भा० गुरी पु० खेतसी जन्मनाम्ना जूठाकेन मं० भार्या जयतलदे भ्रातृ काला चडघा भार पुत्र भोजा देवसी धोरा । प्रमुख समस्त कुटुम्ब सहितेन तत्पितृश्रेयोर्थ श्रीअंचल. गच्छेश्वर श्रीजयकेसरीसूरीणामुपदेशेन श्रीनमिनाथ चतुर्विशति पट्टः का० प्र० श्री श्रीसंघेन श्री सिहंद्रड़ा ग्रामे । ( १४६) सं० १५२५ वर्ष माघ शुदि ३ सोमे प्रा० वंशे सं० मोल्हा भा० मणिकदे सु० भादा भा० भादलदे पु० ढावा ढाकेन पूर्वज श्रेोऽर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशन श्रीशान्तिनाथबिंब का० प्र० श्रीसंघेन ॥ ( १४७ ) सं० १५२५ वर्षे माघ शुदि १३ बुधे श्रीश्रीमाल ज्ञा० श्रे० धना भा० वाल्ही सु० नाथा भा० रंगाई नाम्न्या सु० हांसा भा० रामति सु० वीरपाल युतेन स्वश्रेयोऽर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथविबं का० प्र० श्रीसंघेन । ( १४८) सं० १५२५ वर्षे फा० शु० ७ शनौ नागरज्ञातीय मं० भामा भा० दूबी सुत वाला मांडण भा० लाका रंगी पीताश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंब का० प्रति० श्रीसंघेन । शुभं भवतु दिने दिने ॥ (चोवीसी.) ( १४९ ) संवत् १५२५ वर्षे आसाढ शुदि ३ सोमे श्रीश्रीमाल ज्ञा० मं० लखमण सुत मं० चउथा भा० संभलदै सुत हरीआकेन भा० रही भ्रातृ माला वना कुटुंबयुतेन स्वमातृ श्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदिनाथबिंब का० प्र० श्रोसंघेन ॥ श्री ॥ (૧૫) ઘોઘાના શ્રી સુવિધિનાથના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૪૯) અમદાવાદના શ્રી અજિતનાથજીના મંદિર (શેખનો પાડો)ની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૪૭) અમદાવાદના શ્રી અજિતનાથના મંદિર(શેખને પાડે)ની ધાતુમૂર્તિ ઉપરને લેખ. (૧૪૮) ઉંઝાના જિનાલયની ધાતુની ચોવીશી ઉપરનો લેખ. (૧૪૯) કતાર ગામના મોટા દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy